OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 12, 2015

12/08/2015

ATM द्वारा व्याज धनस्य निर्व्यपनम् 

त्रिशिवपेरुर् - परिशोधनायाः अभावेन ए टी एम् द्वारा व्याज रूप्यकाणां व्यपनम् अतिबिपुल रूपेण आतनोति . लब्धानि रुप्यकाणि प्रत्यभिज्ञात्वा स्वयम् नाशं कर्तुं जनाः निर्बन्धिताः अभवन् . सम्पूर्णे राष्ट्रे ए टी एम् द्वारा धनविनिमयाय निजीय मध्यस्ताः नियुक्ताः तैः वित्तलयात् लब्धं धनं वा ए टी एम् कोशपूरणाय उपयुज्यते इति ज्ञातुमवसरः सर्वकारस्यापि नास्ति .तादृश रूप्यकाणां उपयोगः दण्डाय भवति इत्यनेन लब्धं धनं स्वमेधया नाशम् करणीयः  एदत् महान् खेदाय भविष्यति . धनविनिमयाय नूतन मार्गाणि स्वीकरणीयानि तदर्थं सर्वकारः जग्रतया स्थातव्यः इति करणीयः सुमार्गः 


सर्वकारस्य दाक्षिण्य योजनायै आधार काकदस्य अनिवार्यता नास्ति - सर्वोच्च न्यायालयः 

देहली - सर्वकारस्य दाक्षिण्य पद्धत्यै आधार काकदस्य अनिवार्यता नास्ति इति  सर्वोच्चन्यायालयेन  असन्दिग्तेन उद्घोषितः