OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 24, 2015

इति वार्ता:

संस्कृतवार्ता: 24/8वित्तमन्त्री अद्य बन्धनबैंकमुद्घाटितवान्।वैद्युदाणविकनिर्माणक्षेत्रे वैदेशिकनिवेशानां वृष्टिः।कश्मीरे त्रयः आतङ्किनो हताः।असमारुणाचलयोः जलापूरेषु ह्रासः।
 
संस्कृतवार्ता: 23/8विदेशमन्त्री सबलं प्रावोचत् यत् भारत-पाक-सम्भाषणेनातंक-केन्द्रगं भाव्यम् ।मूल्यनियन्त्रणाय पलाण्डुनिर्यातमूल्यमेधितम्।असमे तोयप्ल्वेन ११ लक्षजनाः पेपीड्यन्ते।राष्ट्रियसुरक्षापरामर्शदसंवादस्य पाकिस्तानेन निरस्तीकरणं दुर्भाग्यपूर्णमुक्तं भारतेन।अद्य बन्धनबैङ्कं समारभते।ईराके ५० सैनिकाः हताः इस्लामिकस्टेटातङ्किभिः।

संस्कृतवार्ता: 22/8सीम–सुरक्षाबलेन पाकिस्तानीयनागरिकः पाकिस्तानसैन्यबलाय समर्पितः।बैंकेष्वनिष्पादित–परिसम्पत्तिनां स्थितौ परिष्कारो भविष्यति–वित्तमन्त्री।वैश्विकमञ्चेषु प्रशान्तद्वीपदेशहितानि रक्षिष्यन्ते-मोदीसंभाषणाय पाकाभिसन्धयः भारतेन प्रत्याख्याताःकृषिॠणशोधाय पञ्चवर्षवृद्धिःअसमे जलापूरस्थितिः विषमा

संस्कृतवार्ता: 21/8 श्रीनगरे पार्थक्यवादिनेतारः प्रशासनेन विमुक्ताः। भारतीयार्थव्यवस्था परिष्कारसंकेतं प्रदर्शयति–रघुरामराजन्। भारतसेशल्सयोर्मध्ये करसूचनाविनिमयसन्धिः अनुमोदितः भारतप्रशान्तद्वीपसहयोगद्वितीयशिखरसम्मेलनमद्य समारभते। सुरक्षापरामर्शप्रदातृसम्मेलने आतङ्कवादे तत्परिहारोपायेषु मन्थनम्। सहकारिबैङ्केभ्यो नियमितबैङ्कताविकल्पः।