OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 7, 2015

विदेशेषुसंस्कृतं


जर्मन् दॆशॆ१४ विश्वविद्यालयेषु संस्कृतभाषा पाठयन्ति

254 छात्राः 34 राष्ट्रेभ्यः classical and modern Indology नाम कोर्स पठन्ति  








 The summer school in spoken Sanskrit at the South Asia Institute, University of Heidelberg, is attended by students from all over the world

स्मार्ट सिटीत:

 भोपाल् : राज्यं शासनेन स्मार्ट सिटी त: संबंधितं योजनस्य संचालनाय अंतर्विभागीय कार्यं बलं (इंटर डिपार्टमेंटल टॉस्क फोर्स) इत्यस्य गठनम् अकरोत्। टॉस्क फोर्स स्मार्ट सिटी योजनाय चयनितं नगरेषु गठितं भविष्यति।

टॉस्क फोर्स मध्ये जिला कलेक्टर अध्यक्ष: एवं आयुक्त: निगमं सदस्या: सचिव: भविष्यन्ति। विभागं प्राधिकरणस्य सीईओ, नगरं च ग्राम: निवेशस्य संयुक्त संचालका:, उप संचालक:, आरटीओ/नगरीय परिवहनं सेवाया: सीईओ उप संचालक: पुरातत्वं, विद्युतं मण्डल, पीएचई, पीडब्ल्यूडी च हाउसिंग बोर्ड इत्यस्य कार्यपालनं यंत्री च जिला ई-गवर्नेंस प्रबंधक सदस्या: भविष्यन्ति।
स्मार्ट सिटी योजनायां चयनितं परियोजनाया: क्रियान्वयनाय टॉस्क फोर्स नगरं स्तरे विभिन्नं विभागं/संस्थायां समन्वयं कारयिष्यति।