OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 16, 2015

 अद्य लोक भक्ष्यदिनम् 

F B
1945ओक्तोबर 16 दिनाङ्के लोक भक्ष्य कार्षिक संस्थापनस्य स्मरणायामेव लोके सर्वत्र दिनमाचर्यते दारिद्र्य निर्मार्जनाय अवबोधं जनयितुं सार्धैकशताधिक राष्ट्रेषु दिनमिदं समाचरते

अन्नात् भूतानि जायन्ते जातानि अन्नेन वर्धन्ते
अद्यातेत्ति च भूतानि तस्मादन्नं तदुच्यते   (तैत्तरीयोपनिषद् )

आहारात् सर्व भूतानि संभवन्ति महीपते
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः   (महाभारतम्) 
 -रसना संस्कृत मासिका 




साङ्केतिकविद्यानां साहाय्येन लष्कर् इ तोयिबा सशक्तं भवति ।

नव देहली आधुनिक साङ्केतिकविद्यानां साहाय्येन  पाक् आङ्कवाद सङ्घटना लष्कर् इ तोयिबा सशक्तं भवति इति वृत्तम् I जङ्गम दूर वाणी सन्देशानां रहस्य स्वभावं संरक्षितुं नूतन साङ्केतिकविद्याः तेषां शिबिरेषु उपयुज्यन्ते इति निर्णीतम्। ऐ .एन .ए. साङ्केतिक विभाग: अधिकम् अन्वेषणम् आरब्धवन्तः।
भारतसीमनि भीकराक्रमणं लक्षीकृत्य पाक चार सङ्घटना ऐ. एस् . ए लष्कर् इ तोयिबां पुनरुज्जीवयितुं श्रमं करोति इति पूर्वं वृत्तम् आसीत्
 
उद्वंपुरतः गृहीतस्य पाकभीकरस्य मुहम्मद नवेदस्य आपृच्छा वेलायाम् एव एतत् स्पष्टं जातम्


बीहारः - द्वितीयपादनिर्वाचनम्  अद्य।

पाट्ना - बीहारे नियमसभा निर्वाचनस्य द्वितीयपादे ३२ मण्डलेषु अद्य निर्वाचनं प्रचलति।४५६ स्थानार्थिनः जनहितं इच्छन्ति। मावोवादिभ्यः भीत्या अतीवसुरक्षाव्यवस्था  अस्ति।
  
संघर्षस्य शान्तिरूपः परिहारः आवश्यकः - भारतराष्ट्रपतिः ।

जरुसलें - इस्रायेल-पलस्तीन देशयोः दीर्घकालीयानां तर्काणां संघर्षाणां च शान्तयेे अवधानतया परिहारः आवश्यकःइति भारतराष्ट्रपतिः  प्रणब् मुखर्जी निरदिशत्।नेसट्  नामिकां इस्रयेललोकसभाम् अभिसंबोधनं कृतवानासीत् राष्ट्रपतिः।अक्रमः यस्यकस्यापि परि हा रो नास्ति।सर्वे अक्रमाः अपलपनीयाः।प्रणब्मुखर्जी उदधोषयत्।
 
विभवांशः दरिद्र्येभ्यः निश्चेतव्यः - भारतम्।

लोकविभवानां नीतियुक्तमंशं दरिद्रजनविभागेभ्य़ः दातुं निर्णय करणीयः इति भारतेन ऐक्य़राष्ट्रसभायां निर्दिष्टः।लोके सर्वत्र १०० कोट्यधिकं जनाः अतिदारिद्र्ये वर्तन्ते। ८० कोट्यधिकाः न्यूनातिन्यूनं पोषणघटकमलभ्यमानाः जीवन्ति।औषधमलभ्यमानाः १५०कोटिपरिमिताः स्युः।संवत्सरं प्रति १८०लक्षं मरणानि दारिद्र्यसंबद्धानि भवन्ति लोके।यू.एन् सभायाः दारिद्र्यनिर्मार्जनसम्मेलने भारतं प्रतिनिधीभूय अमित् नराङ् वर्यः प्रभाषणमकरोत्।

अनुकरणीयः कः ?
छात्राणां मनसि अद्यापि जीवति ए .पी.जे अब्दुल् कलामः।
 "हृदये हृदये विलसति भवतः स्नेहमयी वाणी"।
अभारतं विद्यालयेषु अब्दुल् कलां महोदयस्य जन्मदिनोत्सवः आचरितः।
बहुभिः कार्यक्रमैः अद्यतन विद्यालय कार्यक्रमाः संपुष्टाः आसन् ।
महाराष्ट्रायां विद्यालय स्यूत:अद्य  विद्यालये न आनीता:। प्रभाषण चित्ररचना पोस्तर निर्माणादय स्पर्धाः अपि आयोजिता:।


कोचि - केरलदेशे सेन्ट् मेरीस् यू पी विद्यालये (तेवरा, कोचि ) छात्रैः संस्कृतभाषया निर्मितः पोस्ट्र् कार्ड्।