OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 14, 2015

ब्रह्मपुत्रायां चीनायाः विद्युन्निलयः- भारतस्य आशङ्का ।
 
बीजिङ्- टिबट् मद्ध्ये ब्रह्मपुत्रानद्यां चीनया निर्मितः जलविद्युन्निलय़ः प्रवर्तनमारब्धः।भारते जलदौर्लभ्यं स्यादित्यतः भारतम् आशङ्कां प्राकटयत्। यतःभारतीयाः जललाभाय ब्रह्मपुत्रामेवाश्रयन्ति । तथा च लोके बृहत्सु विद्युन्निलयेषु अन्यतमं भवत्येषः। २.५ बिल्यण् किलोवाट्स् परिमितं विद्युच्छक्तिः तत्रोत्पाद्यते। एतदर्थं सेतुं निर्माय जलसंभरणं भारते जलक्षामाय भविष्यति इत्याशङ्का।

 

 पलस्तीन राष्ट्रे भारत मार्गः तथा भारत परिमार्ग: च

रमल्ला- इस्रयेल् पलस्तीन राष्ट्रयोः मिथः सङ्घर्षे मूर्धन्ये सति पलस्तीन प्राप्तस्य भारत राष्ट्रपतेः प्रणब मुखर्जी वर्यस्य ऐतिहासिक सन्दर्शनस्य स्मरणार्थमेव रमल्लायां प्रमुख मार्गाय शारि अ अल् हिन्द् (Indian Road) तथा परिमार्गाय मैतान् अल् हिन्द्‌ (Indian Roundabout) इति नामकरणं कृतम् ।  तत्र भारतस्य देशीय पुष्पस्य कमलस्य शिल्पोऽपि स्थापितः । नामकरण वेलायां प्रणबवर्येण सह पलस्तीन राष्ट्रपतिः महमूद अब्बासः अपि भागं स्वीकृतवान् । दिवङ्गतस्य पलस्तीन विमोचन नेतुः यासर अराफतस्य कबरस्थाने राष्ट्रपतिः पुष्प चक्रं स्थापितवान् ।
 


परिस्थिति नियमलङ्घनाय 20 कोटि रूप्यकाणां दण्डः  जीवनपर्यन्तं कारागृह वासं च।

नवदिल्ली - : परिस्थिति नियमं  प्रबलं कृत्वा सर्वकारस्य प्राथमिक निदेशपत्रिका(BILL) प्रकाशिता एतस्योपरि स्वाभिमतानि प्रकटी कर्तुं दिनद्वयस्य अवकाशः अस्ति। शिलोद्खनन नियत्रणमपि अनया पत्रिकया उद्दिश्यते पञ्च किलो मात्रा (kilometer ) परिधौ परिस्थितेः नाशं क्रियते चेत् 5 कोटि रु आरभ्य 10 कोटि पर्यन्तं दण्डः निश्चितः, 10 किलो मात्रातः उपरि चेत् 20 कोटि रूप्यकाणि एव पुनर्विचारणाय 75% शुल्क रूपेण दातव्यानि 1986 तः एतावत् परिस्थिति नियम: बलीयते ।

 भारत चीनायोः संयुक्त सैनिकअभ्यासः
बैजिङ् भारत चीनायोः दशदिनसंयुक्त सैनिकअभ्यासः चीनायां यूनान् प्रविश्यायाम् आरब्धः 
भारत चीनायोः संयुक्त सैनिकअभ्यासः
  
मोदी एकस्प्रेस्स् गच्छति  अनवरतम्