OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 26, 2015

 उत्तरभारते पाकिस्ताने च शक्तम् भूचलनम्,  मृताः 200

दिल्ली - उत्तरभारते पाकिस्ताने च शक्तम् भूकम्पनम् जातम् । रिक्टर् स्केल्
पकिस्थानतः
मध्ये सप्ताधिका: अङ्काः अङ्किताः। उत्तर पाकिस्ताने स्वात् अधित्यकायां 14 जनाः मृतवन्तः इति डोन् न्यूस् मध्ये कथयति । मृतेषु षड्बालाः अपि सन्ति ।


प्रकम्पनम् एकनिमेषात् अधिकं कालं यावत् आसीत् । भारते देहली ,पञ्जाबः ,हरियाना ,हिमाचलप्रदेश : कश्मीरम् इत्यादिषु राज्येषु कम्पनम् जातम् । अफ्गानिस्ताने हिन्द् कुष् मेखला एव भूकम्पस्य प्रभवकेन्द्रम् इति सूचना । जनाः कार्यालयेभ्यः गृहेभ्य: च सम्भ्रान्ताः जनाः बहिः
काश्मीर्
धावन्ति स्म । श्रीनगरे दूरवाणीत्यादि विनिमय सूत्राणि विच्छिन्नानि । भारते जनापायः वा नाश नष्टो वा न सूचितम् । भूकम्पनस्य नाशनष्टानाम् अवलोकनाय निर्देश: दत्तः इति प्रधानमन्त्रिणा नरेन्द्र मोदि वर्येण उक्तम् । किमपि सन्दर्भं सम्मुखीकर्तुं सिद्धाः इति तेन ट्विट्टर माध्यमेन स्पष्टीकृतम्

भूचलनकारणात् अवसितः मेट्रो रयिल् गतागत: पुनरारब्ध:
सौदी नज्रानायां मुस्लिम देवालये स्फोटनम् त्रयः मृताः समयं


 तुलामासीय महावर्षाः अस्मिन् सप्ताहे  प्राप्स्यति।

अनन्तपुरी - उत्तरपूर्वदिशतः आगमिष्यमाणायाः तुलामासीय महावर्षाः अस्मिन् वारे प्राप्स्यतीति वातावरण निरीक्षणकेन्द्रम्। कालवृष्टेः प्रतीक्षां कृतवतां केरलजनानाम् इयं वार्ताः आश्वासदायकी ।  कालवर्षस्य न्यूनतया कृषकाः आशङ्कमाना: आसन्।  २८तम दिनाङ्कानन्तरम् अनुकूलसन्दर्भः  भविष्यतीति निरीक्षणकेन्द्रस्य निगमनम्।