OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 22, 2015

  हिंसाशीलानि न्यूनीकर्तुं विद्यालयेषु सङ्गीताध्ययनं अनिवार्यं करणीयम् - इळयराज:


गोवा - राष्ट्रे वर्धमानानि हिंसाशीलानि न्यूनीकर्तुं विद्यालयेषु सङ्गीतपठनम् अनिवार्यम् करणीयमिति सङ्गीतकुलपतिः इलयराजा स्वाभिप्रायं प्राकटयत्। सङ्गीतं छात्रेषु भद्रदर्शनस्य पाठान् पाठयिष्यति इति तेन उक्तम् । बालमनोभ्यः अक्रमवासनाः दूरीकर्तुं सङगीते विद्यमानया ईश्वरीयतया शक्नोतीति तेन स्वीयमतं प्रकटितम् । विद्यालयीय -महाविद्यालयीय -पाठ्यपद्धतीषु सङ्गीताय प्राधान्यं देयम्। तदर्थं सर्वकारेण आवश्यकानि कार्याणि करणीयानि इत्यपि तेन उक्तम्। गोवायां विश्वचलचित्रोत्सवे शताब्दीपुरस्कारं स्वीकृत्य भाषमाण: आसीत् सः।



मद्यशाला उत्कोचविषये सि बि ऐ  अन्वेषणम् उचितमिति उच्चन्यायालयः।
कोच्ची - केरले मद्यशाला उत्कोचविषये  सि बि ऐ सदृशानां संघानाम् अन्वेषणं स्यादुचितमिति उच्चन्यायालयेन अभिमतं प्रकटितम्। भूतपूर्वधनमन्त्री के एम् माणिवर्यः निरपराधी इति  मुख्यमन्त्रिणः इतरमन्त्रिणां च प्रस्तावे नीतिपीठः अतृप्तिं प्राकटयत्। विजिलन्स् न्यायालयात् एतद्विषयसंबन्धिनः सर्वान् प्रलेखान् उच्चन्ययालयं नेतुं निर्दिष्टम्।न्यायालये लब्धे निवेदने डिसं २ दिनाङ्के वादं श्रुत्वा विधिप्रस्तावः भविष्यति।