OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 7, 2015

 छोटाराजः दिल्लीं प्राप्तः।

नवदिल्ली - बालीदेशे गृहीतं अधोलोकनेतारं छोटाराजं सि बि ऐ संघः दिल्लीं प्रापयत्।इन्डोनेष्यातः भारतीयव्योमसेनायाः गल्फ् स्ट्रीम् ३ इति विमाने दिल्लीं आनीतं तं सि बि ऐ आस्थानं नीत्वा ततः किमपि अज्ञातकेन्द्रं प्रति स प्रेषितः। छोटाराजस्य आनयनकारणेन मुम्बैय्यां दिल्ल्यां च अतीव  जाग्रता विज्ञापिता।
 
 
एकश्रेणी - एकनिवृत्तिवेतनं - विज्ञापनं दीपावलेः पूर्वम्।


नवदिल्ली - विमुक्तभटानां कृते भारतीयसर्वकारेण सेप्तम्बरमासे अंगीकृतायाः एकस्याः श्रेण्याः कृते एकं समानं रीतिः स्वीक्रियमाणा इत्यपि पद्धत्याः विज्ञापनं दीपावलेः प्राक् भविष्यतीति केन्द्ररक्षासचिवः मनोहर परीक्कर् वर्यः उक्तवान्।किन्तु मन्त्रिणः प्रस्तावना न विश्वसनीया इति समरान्दोलनं कुर्वतां विमुक्तभटानां नेता मेजर् जनरल् सद्भीरसिंहः अवदत्।अतः पुरस्काराणां प्रत्यर्पणमिति नूतनसमर रीतिः आविष्कृता  इत्यपि तेनोक्तम्।

  
नगरसभाध्यक्षाणां  चयनम् अष्टादशे

तिरुवनन्तपुरं - नूतननगरसभाध्यक्षाणां महानगरसभाध्यक्षाणां  च चयनम् अष्टादशदिनाङ्के भविष्यति । प्रातः एकादशवादने एतेषां चयनानन्तरं  उपनगरसभाध्यक्षाणां  उपमहानगरसभाध्यक्षाणां च चयनं मध्याह्ने द्विवादने भविष्यति । एतदधिकृत्य निर्वाचन कम्मीषणेन निर्देशा: दत्ताः । ग्राम- ब्लोक् - जनपद पञ्चायतानां अध्यक्षाणां चयनं नवदशदिनाङ्के प्रातः तथा उपाध्यक्षाणां चयनं मध्याह्ने च भविष्यति


आयुधदानं चैनया ; परिशीलनं म्यान्मर् मध्ये - डिङ्का।

कोषिक्कोट् - भारते विध्वंसकप्रवर्तनाय चैना म्यान्मर् द्वारा बहूनि साहाय्यानि तीव्रवादसंघटनेभ्यः ददतः इति गृहीतस्य बोडोतीव्रवादिनायकस्य डिङ्कस्य  उक्तिः।कोषिक्कोटे कक्कोटीतः गृहीतः बोडोतीव्रवादिनेता लिबियोण् बसुमतारी इत्याख्यः डिङ्कः अन्वेषकाणां पुरतः एवम् अपराधाङ्गीकारोक्तिं कृतवान्।
असम् , नागालान्ट्  मणिप्पूर् इत्यादिषु राज्येषु प्रवर्तमानानां संघटनेभ्यः भारतसैन्यं प्रति युद्धं कर्तुं अभ्यासः आयुधश्रेणयश्च प्रातिवेशिकराष्ट्रेभ्यः लभन्ते। कार्बैन् मषिन् गण् इन्सास् सीरीस् गण् ए के  ४७ ,ए के ८७. .. इत्यदीनि नालिकाशस्त्राणि चीनादेशे निर्मीय आनेतुं मध्यस्थाः बहवः सन्ति। एतादृशेषु आयुधेषु शिक्षणं संसिद्ध्य भारतसैन्यं प्रति प्रयुक्तवानिति डिङ्कः स्वस्य उक्तौ स्पष्टीकृतवान्। डिङ्कम् असमराज्यं नेतुं चिराग् जनपदात् सप्तारक्षका: अद्य कोषिक्कोट् प्राप्स्यन्ति।