OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 16, 2015

सिंहपुरम् (सिङ्गपुर् )राज्यस्य उपग्रहान् नेतुं
 भारतस्य पी एस् एल् वि -सि २९
चेन्नै - सिंहपुरराज्यस्य उपग्रहपञ्चकेन सह भारतस्य पि एस् एल् वि सि २९   बुधवासरे अन्तरीक्षम्  उद्‌गच्छति । 400 किलोग्रां मितः टेलियोस् - अनेन एकः उपग्रहः द्वौ मैक्रो उपग्रहौ , त्रयः नानो उपग्रहाः च विक्षिप्यन्ते। अन्त्राप्रदेशस्यश्रीहरिक्कोट्ट सतीश् धवान् बहिराकाशकेन्द्रस्य प्रथमा विक्षेपण वेदिकाभ्यः सायं षट् वादने विक्षिप्यते ।
ISRO
सिंहपुरस्य एन्.टि विश्वविद्यालयस्य  123 किलो मितः प्रकृतिनिरीक्षणोपग्रहः भवति। वेलोक्स् सी ऐ, 13 किलो भारेण मितः वेलोक्स् - II, अतनोक्स्  - 1, सिंहपुर राष्ट्रिय विश्वविद्यालयस्य केन्त्रिड्ज् - 1, ग्लासिय एते अन्याः उपग्रहाः टेलियोसः  - रिमोत् सेन्सिङ्ग् निरीक्षणोपग्रहः भवति। 550 कि मी दूरं भ्रमन् अन्तरं 670 किलो मितः उपग्रहपञ्चकान् भ्रमणपथं नेष्यते ।
ISRO



श्रीनारायणगुरुवर्यः केरलस्य आध्यामनेता

- मोडिवर्यः 

शिवगिरः - आदि शङ्करस्य अद्वैत सिद्धान्तान् अनुगम्य केरलान् नीतवान् श्री नारायणगुरुः इति मोडिवर्येण उक्तः। समूहे आपदि पतिते सति अभ्युत्थानाय महात्मनः उदेति इति हिन्दुधर्मस्य विशेष विश्वासः। तद्वद् केरले अवतरितः महापुरुषः भवति गुरुदेवः इति मोदिवर्येण स्पषष्टीकृतम्। शिवगिर्याश्रमेषु  भाषमाणः आसीत् सः।  5.15 वादने आश्रममागतं प्रधानमन्त्रिणं सन्यासिनः सम्यक् स्वीकृतवन्तः।

भा ज पा शासने राष्ट्रस्य महती प्रगतिः - प्रधानमन्त्री।

तृश्शिवपेरूर् - भारते भाजपा दलस्य नेतृत्वे नूतनसर्वकारस्य अधिकारप्राप्त्यनन्तरं व्यावसायिक-कार्षिकादिषु मण्डलेषु राष्ट्रस्य महती अभिवृद्धिः सञ्जाता इति प्रधानमन्त्री नरेन्द्रमोदी प्रास्तूयत। केरले तृश्शूर् जनपदे भाजपादलेन आयोजिते सम्मेलने प्रभाषणं कुर्वन्नासीत् मोदिवर्यः।
  २०१४ तमे संवत्सरे राष्ट्रस्य व्यावसायिकवृद्धिः -२.७% आसीत्। २०१५ ओक्टोबर् मासे ९.२%वृद्धिः अभवत्। राष्ट्रे विदेशनिक्षेपः ४०% अवर्धत। मोदिवर्यस्य प्रभाषणं राज्याध्यक्षेण वि. मुरलीधरेण अनूदितम्।