OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 7, 2015

संस्कृतसंगोष्ठी 

 कलिकट् - सांस्कृतिकनवोत्थानाय संस्कृतम् इत्यस्मिन् विषये केरलसर्वकारस्य शिक्षा विभागेन कलिकट्टा नगरे देशीय सड़्गोष्ठी आयोज्यते। टागोर हाल मध्य दिसं 9 दिनाड़्के प्रातः10 वादने सड़्गोष्ठ्याः उद्धाटनं बलदेवानन्दसागरः करिष्यति।  डा. पि.के. धर्मपालन् , डि. पि. ए.  एम्. एस् .जया, डा.सुनीति देवी इत्यादयः भाषायाः करिष्यन्ति।       'कर्णभारम्' इति एकाड़्क नाटकमपि अस्य अड़्गतया वेदिकायाम् अवतरिष्यते।
 
सनातनधर्म परिषत्। 

कलिकट्  - अद्वैताश्रमस्य आचार्येण चिदानन्दपुरीखाभिना नगरस्य श्रीनारायणमण्डपे पञ्चदिवसीय धर्म परिषत् आयोजिता । प्रति वर्षं सञ्जाल्यमानायां परिषदिगणमान्य प्रवाचका भागभागिनः सन्ति । परिषदः कार्यक्रमेस्मिन् सहस्राधिकाः श्रोतारः वर्तन्ते। संस्कृतपठनस्य मार्गनिर्देशः अपि इतः दीयते।

मोदिनम् अपायीकर्तुं लष्कर् संघस्य उद्यमः विफलीकृतः।

 नवदिल्ली - भारतस्य प्रधानमन्त्रिणं नरेन्द्रमोदिनं जीवापायं कर्तुं पाकिस्तानस्थेन लष्कर् ई तोयिबा इत्यातङ्कवादिसंघेन आसूत्रिता पद्धतिः रहस्यान्वेषणसंस्थया भञ्जिता।
भारते भीकराक्रमणसाध्यता अस्तीति प्रधानमन्त्री तेषां मुख्यलक्ष्यम् इति च गुप्तचरदलेन पूर्वमेव प्रस्तुतमासीत्।ततःपरं दिल्ली आरक्षकसंघस्य गुप्तचरदलस्य च संयुक्तान्वेषणस्य अन्ते भीकराणां पद्धतिः पराजिता अभवत्।
भारत-पाक् बान्धवे नवजीवः।

 नवदिल्ली - भारत-पाकिस्तानराष्ट्रयोः परस्परबन्धुत्वे नवजीवं ददती देशीय-उपदेष्ट्रोः चर्चा।भारतस्य देशीयोपदेष्टा अजित् डोवलः पाकिस्तानस्य देशीयोपदेष्टा नसीर् खान् जान्जुवा च ताय्लान्ट् राजधान्यां बाङ्कोक्क् नगरे मिलितवन्तौ। उभयराष्ट्रस्य शान्तिः, सुरक्षा, भीकरवादः ,जम्मुकाश्मीरविषयः इत्यादयः चर्चाविषयाः आसन्।दक्षिणेष्यायां सुस्थिरः शान्तिःआनयितव्या इति चर्चानन्तरं कृते संयुक्तप्रस्तावे उद्घोषितम्।