OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 21, 2015

चैनाराष्ट्रे भूपातः - २२ अदृश्याः।

बेय्जिङ् - दक्षिणचीनायां षेन् षान् नगरे गतदिने संवृत्ते भूपाते २२जनाः अदृश्याः अभवन्। नगरस्थे व्यावसायिकोद्यान एव दुरन्तः सञ्जातः। तत्र २२ भवनानि पूर्णतया मृदन्तर्भूतानि। अदृष्टेषु १७ पुरुषाः ५ महिलाश्च अन्तर्भवन्ति।
समीपस्थात् वप्रात् अशास्त्रीयं मृद्घननमेव दुरन्तकारणमिति उच्यते।


केरले संस्कृतप्रशिक्षणशिबिरः प्रचलति

संस्कृतं किमर्थम् इति विषये प. नन्दकुमारः