OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 4, 2015

केरलेषु संस्कृतभाषापाठने पुरोगतिः -
 संस्कृताध्यापक-फ़ेडरेशनस्य साफ़ल्य:
अनन्तपुरी- केरलसर्वकारेण वर्षद्वयाद्पूर्वमेव बहुविध सम्मर्द्देन प्रथमकक्ष्यादारभ्य संस्कृतपाठनमारब्द्ध किन्तु पुस्तकनिर्माणे कालविलम्बः अभवत 'केरल-संस्कृत-अध्यापक-फ़ेडरेशन्' नाम अध्यापक दलेन समर: आरब्ध: च, अन्ते पुस्तकमपि आगतम्अधुनापि फ़ेटरेशन् द्वारा कृतः संमर्द्दस्य अन्ते एव प्राथमिकस्तरे अपि परीक्षा सञ्चालनाय निदेशः आगतः ,GO www.kstfedu.org मध्ये लभते


टि एस् ठाक्कुरः भारतस्य मुख्यन्यायाधिपः।
Story image for ts thakur from Oneindia Malayalamनवदिल्ली - भारतस्य ४३ तम मुख्यन्यायाधिपस्थाने नियुक्तः तिरात् सिंह् ठाक्कुरः गतदिने सत्यप्रतिज्ञां कृतवान्। राष्ट्रपतिभवने संवृत्ते कार्यक्रमे राष्ट्रपतिः प्रणब् मुखर्जीवर्यः प्रतिज्ञावाक्यानि उपादिशत्। ६३ वयस्कः न्या.ठक्कुरः ईश्वरनाम्नि सत्यप्रतिज्ञाम् अकरोत्। प्रधानमन्त्री नरेन्द्रमोदी राज्यसभायाः उपाध्यायक्षः श्री हमीद् अन्सारी, श्रीमन्तः राजनाथसिंहः ,सुषमा स्वराजः,अरुणजय्टिली इत्यादयः केन्द्रमन्त्रिणः दिल्लीमुख्यमन्त्री अरविन्दकेज्रीवाल्वर्यः भाजपा नेता एल् के अद्वानीवर्यः इत्यादयः बहवः प्रमुखाः अस्मिन् कार्यक्रमे सन्निहिताः आसन्।