OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 9, 2015

नाटकाचार्यः एस् रामानुजम् अन्तर्यातः।

तञ्चावूर् - दक्षिणभारतस्य नाटकवेदिकाभ्यः नूतनं दिशाबोधं दत्वा नाटकसङ्कल्पने आमूलाग्रं नवपरिवर्तनम् आनीय नाटकरामानुजम् इति विख्यातः आचार्यः एस् रामानुजं कालयवनिकाम् अन्तर्दधौ।८० वयस्क आसीत्।प्राचीन-आधुनिकनाटकानि सहितं मलयालं हिन्दी आङ्गलं तमिल् भाषासु ५० परं नाटकानां निदेशनं अनेन कृतम्।२००८ तमे वर्षे केन्द्र संगीत नाटक अकादम्याः अनुदानं २००२तमे केरलसंगीतनाटकअकादम्याः अनुदानं च अस्मै दत्तमस्ति।
  १९३५तमे तमिल्नाटुराज्ये तञ्चावूर् समीपे नाङ्कुनेरी प्रदेशे लब्धजन्मा अयम् आङ्गलभाषायाम् आचार्यबिरुदं देशीयनाटकविद्यालयात् डिप्लोमा बिरुदं च सम्पाद्य गान्धिग्राम् ग्रामीण सर्वकलाशालायां शिक्षकः अभवत्।ततः तृश्शिवपेरूर् नाटकविद्यालये सहनिर्देशको भूत्वा अनन्तरं तञ्चावूर् तमिल् विश्वविद्यालये नाटकविभागस्य अध्यक्ष अभूत्।तञ्चावूरे तप्पाट्टसदृशानां पारम्पर्यकलारूपाणां पुनरुज्जीवनाय अक्षीणम् अयतत।कैरलीनाटकाचार्यस्य जि शङ्करप्पिल्लामहोदयस्य सहप्रवर्तकः चासीदयम्।