OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 27, 2015

तुळू भाषा अङ्गीकृता स्यात्।


कासर्कोट् - अंगीकृतभाषा भवितुं तुळू भाषायाः प्रयत्नः साफल्यं प्राप्नोति।भारत संविधानस्य अष्टमपट्टिकासूचीमध्ये (Schedule) सूचिताङ्गीकृत भाषाणांमध्ये तुळू नाम भाषां च अन्तस्स्थापयितुं निर्णयः स्वीकृत: । दक्षिणभारतस्य पञ्चसु द्राविडभाषासु प्रधानभूता तुळू ३८तम भाषारूपेण पट्टिकायां स्थानं प्राप्तवती। केन्द्रगृहमन्त्रालयस्य अधीने वर्तमानया समित्या एव अन्तिमनिश्चयः स्वीकरणीयः।



सि. पि. एम्य् देशीय  प्लीनम् सम्मेलनम् आरब्धम् I


कोल्कोत्ता - अधिकारभ्रष्टेषु राज्येषु प्रत्यागमनस्य काहलं घोषयित्वा कम्म्यूणिस्ट् पार्टि आफ् इन्डिया(मार्क्सिस्ट्) दलस्य (सि पि एम्) देशीयप्लीनं सम्मेलनं कोल्कोत्तायां ब्रिगेड् मैताने आरब्धम्।३५ संवत्सरेभ्यःपरमेव दलस्य प्लीनं सम्मेलनं प्रचलति। विविधमण्डलेषु अनुवर्तमानाः नयरूपवत्करणचर्चाः अत्र भविष्यन्ति।