OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 26, 2015

वेदाः भारतसंस्कृतेः प्रभवकेन्द्राः -
भारतस्य राष्ट्रपतिः।

 हैदराबाद् - भारतस्य अमूल्यसंस्कृतेः परम्परायाः च स्रोतः भवति वेदाः इति भारतस्य राष्ट्रपतिना प्रणाब् मुखर्जिना उक्तःआन्ध्रराज्ये तिरुमलै तिरुप्पति देवस्थाने आयोजिते वेदपाठशालायाः उद्घाटनसन्दर्भे भाषमाणः आसीत् सः
अस्माकं धार्मिकतायाः आधारः वेदाः एव वेदे प्रतिपादिदाः अंशाः व्यक्तेः समूहस्य तथा राष्ट्रस्य च कल्याणाय कल्पन्ते सार्वजनीक साहोदर्यस्य संदेशः वेदाः प्रसरन्ति ज्ञान- बुधि- धारणा च वेदाध्ययनेन सम्भवति  इति च अनेन महात्मना उद्घोषितः । 

सौदी आतुरालये महादग्निबाधा -25 मरणानि।
जिद्दा- सौदी- यमन् राष्ट्रयोः सीमायां जिसान् प्रदेशे सौदीसर्वकारातुरालये संजाते अग्निदुरन्ते २५ जनाः मृताः। १०७ जनाः दग्धाश्च। अरब्वंशीयाः रुग्णाः तेषां सहायिनश्च दुरन्ते बलिभूताः।