OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 19, 2015

 रष्यातः मिसैल् प्रतिरोधतन्त्रं क्रेतुं 
सर्वकारस्य अनुमतिः।

नवदिल्ली- भारतस्य व्योमबलमण्डलम् अधिकं सुरक्षितं कर्तुं रष्यादेशतः व्योममिसैल् प्रतिरोधतन्त्रं क्रेतुं सर्वकारेण अनुमतिः  दत्ता। एतदधिकृत्य डिफन्स् फिक्सेषन् समितेः निर्देश एव सर्वकारेण अङ्गीकृतः । ४०० कि .मि. दूरस्थितान्यपि शत्रु विमानानि मिसैल् शस्त्राणि च नाशयितुं सशक्तानि पञ्च अत्याधुनिक एस् ४०० ड्रयम्फ् तन्त्राणि एव स्वीक्रियन्ते । प्रधानमन्त्रिण: नरेन्द्रमोदिनः रष्या सन्दर्शनवेलायाम् एतदधिकृत्य निश्चयः भविष्यति ।

दिल्ली संघटितबलात्कारः-
बालकापराधी मोचयते।

नवदिल्ली - दिल्ली संघटितबलात्कारविषये दण्डनकालं पूर्तीकरिष्यमाणः कौमारवयस्कः अपराधी श्वः मोचयते। तस्य मोचनं निरोद्धुम् इदानीन्तननीतिन्यायव्यवस्थायां नियमः नास्तीति मुख्यन्यायाधिपः जि रोहिणी न्याया. जयन्तनाथः इत्येताभ्यां विहितम्।
कुम्मनं राजशेखरः भा.ज.पा अध्यक्षः

नवदेहली कुम्मनं राजशेखरः भा.ज.पा दलस्य केरलराज्याध्यक्षः जातः। बुधवासरे नवदेहल्यां जाते भा.ज.पा मेलने एव निश्चयोऽयं जातः। अधुना हिन्दु ऐक्यवेदी राज्यकार्यदर्शी  भवति अयम् । अधुनातनाध्यक्षः वि मुरलीधरः भा.ज.पा  निर्वाचनसमितेः संयोजकः भविष्यति ।

समुद्रात् बलेन अपनीताः भारतीयाः सुरक्षिताः इति सुषमा स्वराज्

नवदिल्ली - नैजीर्या देशात् समुद्रात् बलेन अपनीताः भारतीयाः सुरक्षिताः इति विदेशकार्यमन्त्रिणी सुषमा स्वराज: अवदत्। पञ्च जनाः अपनीता: इति वार्ता गुरुवासरे ट्वीट्टर् मध्ये आगता एतान् प्रतिलब्तुं नैजीर्यायाः सर्वकारः श्रमं कुर्वन्ति ।


गूगिल् सि ओ सुन्दर् पिच्चाय् प्रधनमन्त्रिणम् अमिलत्

नवदिल्ली- सेप्तंबर मासे सिलिक्कण्वालि संदर्शनवेलायां गूगिल् संस्थायाः स्थानमपि प्रधानमंत्रिणा मोदिवर्येण सन्दर्शितः आसीत्। भारतस्य रयिल् निस्थानेषु वै फ़ै सौकर्यसंविधानाय तस्मिन् सन्दर्भे निश्चितः च। तद् अधिकृत्य धारणां स्फ़ुटीकर्तुम् आसीत् ह्यस्तन: मेलनम् ।
प्रातः केन्द्रधनमन्त्री  अरुण् जैट्ली महोदयम् अमिलत्।  भारतस्य ग्रामेषु अन्तर्जालस्य उपलब्धिः वनितामुद्दिश्य अन्तर्जाल-साक्षरतायोजना च पिच्चाय् महाभागेन ह्यः उक्तः वर्षत्रयाभ्यन्तरेण योजनेयं पूर्णा भविष्यति। गूगिल् संस्थायाः प्रधानस्थानीयै: सह आसीत् तस्य भारत संदर्शनम् ।