OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 21, 2015

विश्वविद्यालयेन दर्शितं जनोपकारकं विज्ञानं विरुध्य  कीटनाशिनी निर्मातारः।
vegi washकोच्चि - विषलिप्तेभ्यः शाकाफ़लादिभ्य: रासकीटनाशिनीनां अंशान् क्षालयितुं केरल-कार्षिकविश्वविद्यालयेन निर्म्मितः जैवोत्पन्नः भवति वेजि वाष्। (VEGI VASH) विश्वविद्यालयेन सुस्थापितं  जनोपकारकं विज्ञानं विरुध्य कीटनाशिनी निर्मातृृणाम् 'क्रोप् केयर्' नाम सङ्घः  विश्वविद्यालयस्य उप-कुलपतये सूचनां प्रेषितवन्तः।
केरलेषु विपण्यां विक्रीयमानानि  शाकादीनि विशलिप्ताः तेन कारणेन जनाः अर्बुदादिभिः रोगैः बाधिताः च। निरोधिताः कीटनाशिन्यः अधुनापि तमिल् नाडु राज्यस्य विपणिषु सुलभाः। केरलेषु उपयुज्यमानेषु शाकासु प्रतिशतनवतिपर्यन्तं 90% अपि तमिल् नाडु देशात् आगच्छति ।