OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 29, 2016

स्वगृहे भारतपताका रोपितः - पाक् युवकस्य १० वर्षस्य दण्डनम्।

लाहोर्> विराट् कोह्ल्याः आराधनया स्वगृहस्य उपरि भारतपताका रोपितः इत्यनेन पाक् युवकः दशवर्षस्य कारागृहवासेन दण्डितः। कोह्लीं प्रति आराधना प्रकाशनाय ध्वजारोहणम् अकरोत्‌ इति दण्डितः उमर् द्रासः अवदत्। प्रचाब् प्रविश्यायामेव तस्य गृहम्।
ओक्कार जिल्लायां सीवनकर्मचारी भवत्येषः। भारतस्य गणतन्त्रदिने अड्लेय्ड् देशो आयोज्यमानायां स्पर्धायां ओस्ट्रेलियाराष्ट्रः भारतेन पराजितः I भारतय्स प्रदर्शनेन प्रभावितः सः भारतस्य ध्वजारोहणं कृतवान्। तस्मिन् दिने एव सः आरक्षकैः ग्रहीतः न्यायालयेन दण्डितः च।

प्रथम स्मार्ट सिट्टी पट्टिकायां कोच्चि ।

कोच्चि  > कोच्ची नगरेण सह 20 नूतन स्मार्ट सिट्टीनां पट्टिका केन्द्र सर्वकारेण प्रख्यापिता। केन्द्रनगर विकसन विभागस्य मन्त्रिणा वेड़्कय्य नायिडुमहाभागेन पट्टिका प्रसिद्धीकृता। भुवनेश्वर्, पूने, जय्पूर्, सूरत्, कोच्चि, अहम्मदाबाद्, जबलपूर, विशाखपट्टणं, षोलापूर्, देवड़्करे, इन्डोर्, न्यू दिल्ली, कोयम्पत्तूर्, काक्किनट, बेलागवी, उदैपूर्, गुवहाती, चेन्नै, लुधियाना, भोपाल, आदीनां नगराणां नामानि पट्टिकायाम् अन्तर्भूतानिऽभवन्।

        संयुक्त प्रवर्तनेन स्मार्ट् सिट्टि पद्धतिः प्रवृत्तिपथमानेतुं शक्यतेति वेड़्कय्य नायिटुना उक्तम् । ५०,८०२ कोटिः रुप्यकाणि पञ्चवर्षीय पद्धत्यर्थं व्ययीकरिष्यति इति  सः अवदत् ।प्रथम स्मार्ट सिट्टि पद्धत्याः स्पर्धायां ९७ नगराणि आसीत्। तेषु नगरेषु पञ्च नगाराणि चिनोति स्म। तानि  नगराणि राजधानि च। प्राथमिकसौकर्याणां विकासः , जलम् , विद्युत् , मालिन्यनिर्मार्जनम् , गतागतम् , ई- गवेणनडस् , इन्टरनेट् कणक्टिविटि च स्मार्ट् सिट्याः सविशेषताः भवन्ति। आगामिनि वर्षे ४० नगराणि  योजयित्वा शतं स्मार्ट सिट्ट्याः रूपीकरणार्थं पद्धतिः आविष्करोति इति प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण उक्तम्।

सोलार् चौर्य विषये अन्वेषणं कर्तुं न्यायालयनिदेशः

पालक्काट् (केरलम्)>: सोलार् चौर्यविषये FIR कृत्वा अन्वेषणाय विजिलन्स् न्यायालयस्य निदेशः। अस्मिन् केरलस्य मुख्यमन्त्रिरपि अस्ति इत्यनेन  मन्त्रिसभां विमोच्यन्तामिति भा ज पा याः राज्यस्तरीयनेता कुम्मनं राजशेखरः अवदत् ।