OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 3, 2016

संस्कृतेन प्रभावितः मुख्यमन्त्री।

विदर्भा >महाराष्ट्रराज्ये संस्कृत -अकादमी 'गठिता'(प्रारभेत) भवति इति मुख्यमन्त्रिणा देवेन्द्र फडणवीस महोदयेन उद्घोषितम्। ह्य:संस्कृतभारत्या: विदर्भप्रान्तीयसम्मेलने मुख्यातिथिरूपेण उपस्थित: आसीत् मुख्यमन्त्री। शालेयसंस्कृतशिक्षणक्षेत्रे अपि परिवर्तनम् करिष्यति इत्यपि तेन प्रतिपादितम्।

१०३तमस्य भारतीयविज्ञानसम्मेलनस्य कर्णाटकराज्ये मैसूरुनगरे श्रीगणेशः श्रीमोदिनः पाणिपद्माभ्याम्। व्यासनद्यां हैदराबादस्य २४बी.टैक-छात्राणां प्रवाहदुर्घटनाम् आलक्ष्य तेषां परिवारेभ्यः प्रत्येकस्मै विंशतिलक्ष्यरूप्यकात्मकः क्षतिपूर्तिराशिः।