OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 4, 2016

Image result for yogaविश्वविद्यालयेषु योग शास्त्रं-
यु.जि.सी व्यवस्थाम् आरब्धवन्तः
नवदेहली > राष्ट्रे विश्वविद्यालयेषु योग शास्त्रं पाठ्‌ये क्रमीकर्तुं यु.जि.सी व्यवस्थाम् आरब्धवन्तः । योगे विश्वस्मिन् सर्वत्र व्यापमाने सति प्रधानमन्त्रिणः नरेन्द्रमोदिवर्यस्य निर्देशेन एव अयं परिष्कार: ।  योगशास्त्रे  बि .ए ,एम्. ए  वर्गान्  आरब्धुमेव पद्धतिः ।


सि पि एम् नेतृत्वे धर्मातीत-योगप्रदर्शनम्।
कण्णूर् > सिपिएम् दलनेतृत्वे मन्त्र-प्रार्थनादिधार्मिकाचारान् विना सविशेषपाठ्यक्रममनुसृत्य सज्जानि योगासनानि प्रदर्शितानि। सूर्यनमस्कारसहितानि ३५ आसनानि मन्त्राणि ओङ्कारध्वनिं वा विना केवलं संगीतस्य अनुगमनेन अवतारितानि।

पठान्कोट्ट्व्योमनिलये पुनरपि संघट्टनम्
सैनिकाः वीरमृत्युं प्राप्तः।
नवदिल्ली > पठान्कोट्टव्योमनिलये इतःपरं भीकराः निलीयमानाः सन्तीति प्रत्यभिज्ञाय एन् एस् जि सैनिकैः कृते आक्रमणे पञ्च भीकराः हताः। प्रत्याक्रमणे सप्त सैनिका अपि वीरमृत्युं प्राप्ताः। तेष्वेकः केरलदेशीयः लफ्टनन्ट केणल् निरञ्जन् कुमारः (32)अस्ति।
कोमण्वेल्त् सुवर्णपतकजेता पत्ते सिंहः ,गुरुसेवकसिंहः, हवील्दार् कुल्वन्त् सिंह, जगदीशसिंहः  , सञजीव् कुमारः इत्येते मृत्युमुपगताः अन्ये सैनिकाः।