OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 21, 2016

 नेताजीवर्यमधिकृत्य रेखा बहिरागच्छति।
नव दिल्ली > नेताजी सुभास् चन्द्रबोसमधिकृत्य लभ्यमानः वार्तासञ्चयः प्रधानमन्त्रिणा नरेन्द्रमोदिवर्योण श्वः आरभ्य प्रकाशयिष्यते। श्वः बसुमहोदयस्य जन्मवार्षिकदिनमेव।
अस्य महोदयस्य निधनमधिकृत्य  ब्रिट्टीष् अन्तर्जाले १९४५ तमे मृतिमगात् इति सूच्यते।

श्री डि श्रीमान् नम्पूतिरि: दिवङ्गत:।
कोच्चि > संस्कृत पण्डितः कवि: च असौ डि. श्रीमान् नम्पूतिरिः वार्धक्य सहजया अस्वास्थ्येन पीडितः आसीत्।
१०८ उपनिषदः , भागवतम् कविता च अनेन लिखिताः।
श्रीमान् नम्पूतिरिः तस्य कलासपर्यां पूर्तीकृत्य गतवान् इति संस्कृत क्षेत्रस्य दुःखस्य कारणम् । केरल संस्कृताध्यापक फेडरेषन्  देलन महोदयस्य निधने तेषां व्यसनं प्रकाशयन् ।





नटनविस्मया मृणाळिनी साराभायी कालयवनिकायां विलीना।
Image result for mrinalini sarabhaiहैदराबाद् > भारतस्य नृत्तदेवता इति विख्याता मृणालिनी साराभायी - ९७ -तमे वयसि वार्धक्या सहजया अस्वास्थ्येन दिवंगता। हैदराबादे स्वगृहे ह्यः प्रभाते अन्त्यमभवत्। कथाकेलिं भरतनाट्यं च आधुनिककालानुसृतं परिष्कृत्य विदेशेषु अवतार्य प्रशस्तिमवाप। रवीन्द्रनाथठक्कुरस्य शिष्या आसीत्। तस्य चण्डालिका इति काव्यस्य नृत्तभाष्यं कृत्वा प्रशस्तिसोपानमारोहितवती। तया विरचितेषु ग्रन्थेषु भरतनाट्यसंबन्धाः त्रयः हार्ट् आफ वोय्स् इति आत्मकथा च प्रसिद्धाः भवन्ति। प्रशस्तः बहिराकाशशास्त्रज्ञः विक्रम साराभायी एतस्याः पतिरासीत्। प्रसिद्धा नर्तकी मल्लिकासाराभायी पुत्री चास्ति।


निषामस्य ३८ संवत्सराणां करागारवासः।

तृश्शूर् - भवनसमुच्चयस्य सुरक्षासेवकं चन्द्रबोसं अतिनिष्ठुरतया जधान इति विषये अपराधी मुहम्मद् निषामः ३८ संवत्सराणां कारागृहवासेन ७१ लक्षं रूप्यकाणाम् अार्थिकदण्डेन च दण्डितः।