OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 22, 2016

Special Campaign For Sanskrit

आयुर्वेदात् संस्कृतभाषा बहिष्कृता भविष्यति। 
Please file your Opinion For Sanskrit
कोच्चि > आयुर्वेदस्य आत्मभूतं संस्कृतम् अचिरादेव आयुर्वेद पाठ्यप्रणालीतः निष्कासितं स्यात्।
BAMS यदा आरब्धः तस्मिन् सन्दर्भे त्रीणि पत्राणि (3×100=300 अङ्काः) वाचिक  (viva) परीक्षायां (3×50=150 अङ्काः) च आसन् ।  पुनः पत्र द्वयं भवतु  इति निर्णीतं (2×100=200 अड्काः) पश्चात् वाचिक परीक्षाया: अङ्कः 50 इति न्यूनमकरोत् च। 2012 आरभ्य वाचिकपरीक्षा निष्कासिता । नूतन-प्रणालीमुपयुज्य षण्मासात्परं संस्कृतपठनं नास्ति। पठनार्थं किं पुस्तकम्  पठनीयमिति निदेश अपि नास्ति। एवं अचिरात्  संस्कृतभाषा आयुर्वेदाध्ययन-प्रणालीतः बहिष्कृता भविष्यति।

To See Syllabus- Click here (Syllabus)
To File your Opinion- Click here (Your OPINION)
Our Opinion
1. Establish Sanskrit Papers into Two instead of One
2. Viva may be re-instated for more effective learning as in former Years