OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 22, 2016

राष्ट्रियसङ्‌गोष्ठी 25, 26 दिनाङ्कयोः बालुश्शेरिदेशे

बालुशेरि (केरळम्) > राष्ट्रिय संस्कृतसंस्थानस्य ( डीम्ड् यूनिवेर्सिट्टी न्यूदिल्ली ) साहाय्येन सह,  बालुशशेरी देशे कालिकट्  आदर्शसंस्कृतविद्यापीठे 25,26 दिनाड़्कयोः साहित्य वेदान्त योगादिषु द्विदिन संगोष्ठी सज्जीकरिष्यति इति  आयोजकैः उक्तम् । राष्ट्रपतेः संस्कृतपण्डित जेत्रा, संस्कृत विद्यापीठं प्रबन्धकसमित्याः कार्यकर्त्रा  वराहं चन्द्रशेखरन् नायर् महोदयेन मेलनस्य उद्धाटनं करिष्यति । विविधेषु विषयेषु चेनै कृष्णमाचार्य, योगामन्तिरस्य डयरक्टर् डा. एम् जयरामन् ,पय्यनूर् सर्वकारीय विश्वविद्यालयात् विरमितः प्रोफ. पि मनोहरन्,  कालटी श्री शड़्कराचार्य संस्कृत विश्वविद्यलयात् निवृत्तः प्रोफ. के.पि श्रीदेवी,  शृंगेरी राजीव् गान्धी कांबस् उपदेशक विभागाध्यक्षः प्रोफ.महाबलेश्वर् पि.भट् , कालटी श्री शड़्काराचार्य संस्कृत विश्वविद्यालयस्य प्रोफ.वि वसन्तकुमारी इत्यादः  प्रबन्धावतरणं करिष्यन्ति । बिरुदानन्दर छात्राः, गवेषकछात्राः च प्रबन्धावतरणं करिष्यन्ति।

नेप्पाल् राष्ट्रस्य पुनर्नवीकरणाय भारतस्य धनसाहाय्यम्।

भूकम्पेन क्षयित नेप्पाल् राष्ट्रस्य पुनर्नवीकरणाय पञ्चविंशति यू.एस्.डोलर् सहायकत्वेन भारतं दास्यति। नेप्पाल्  प्रधानमन्त्रिणः भारतसन्दर्शने एव धनसहायः प्रख्यापितः।
नूतन नेप्पाल् भारत रेल्मार्गः,ऊर्जस्य तथा मार्गस्य च विकासाय परस्पर साहायश्च भविष्यति।