OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 1, 2016

मधुमक्षिकाः चित्रशलभाश्च कुलक्षयभीत्याम्।

वाषिङ्टण् - सस्येषु परागवितरणं कुर्वन्तः  वनमधुपाः चित्रशलभाश्च वंशना शभीतिम् अभिमुखीकुर्वन्तीति ऐक्यराष्ट्रसभायाः शास्त्रपठनम् ।एतेषां प्राणिनां संरक्षणाय यत्किमपि न क्रियते चेत् मनुजानां भक्ष्यव्यवस्थां बाधयिष्यते इति विज्ञप्तिः। प्रतिवत्सरं लोकं सर्वतः खाद्यविभवानामुत्पादनाय प्रमुखं सोपानं भवति २०००० परं षड्पदानां परागरेणुवितरणम्। तेषु मधुमक्षिकाः चित्रशलभाश्च ४०% परिमितं कुलनाशभीतिं सम्मुखीकुर्वन्ति। किन्तु लघुपक्षिणां जतुकानां च स्थितिः ईषद्वरः भवति।
 कृषिरीतिषु संजातं परिवर्तनं कीटनाशिनीनामुपयोगः तृण-वनप्रदेशानां नशीकरणमित्यादयः षड्पदानां कुलनाशाय कारणमिति निर्णीतम्।



ओस्कार् पुरस्कारः- स्पोट् लैट् उत्तमचित्रम्, डियोप्रियो अभिनेता, ब्रि लारसण् अभिने'त्री।

लोस् आञ्चलस् > 88 तमः ओस्कार पुरस्काराणि प्रख्यापितः। टोम् मेकारत्तिना आविष्कृतं  ' स्पोट् लैट् ' उत्तम चित्रं भवति। आराधकैः प्रतीक्षमाण इव ' द रवनन्टि ' चित्रस्य प्रकटनाय लियनाडो डिकाप्रिय वर्येण  उत्तम अभिनेतुः स्थानं प्राप्तः।  ब्री लारसण् उत्तम अभिनेत्री च।
द रवरन्ट्  इति चित्रस्य संविधानेन आलजान् ट्रो   इनारित्तु संविधानकार्ये उन्नतस्थानं आवहन्ति। षट् पुरस्काराणि प्राप्य ' माड् माक्स् ' फ्यूरि रोट् च पुरस्कारपटिकायाम् अग्रिमस्थानं वहतः।  उत्तम संभाषणलेखनाय स्पोट् लैट् ( जोष् सिड़्ड़र् , टोम् मक्कारत्ति) अवलंबित संभाषणलेखनविभागे
द बिग् षोट्, ( चाल्स् रान्डोप्, आदं मके ) च पुरस्कृतौ।
मारक् रयलनस् ( ब्रिड्ज् ओफ् स्पैस् ) उत्तम सह अभिनेता , अलीषिय वाक्कान्डर्  ( द डानिष् गेल् ) उत्तमा सहाभिनेत्री च ।  अलीषयायाः प्रथम ओस्कार् पुरस्कारः भवति एतत्। भारतीयः आसिफ् कपाटिया पुनः जयिंस् गेरीस् येन च निर्मितौ ' एमि ' इति नामकं  डोक्युमेन्ट्रि चित्रम् उत्तम पुरस्कारं प्राप्तवान्। ' एमि 'नामिका गायिकायाः जीवनचरितं भवति अस्य प्रमेयः।