OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 21, 2016

रष्यायां विमानदुर्घटना - ६२ हताः।

मोस्को > दुबाय् देशात् रष्याराष्ट्रं प्रति सञ्चरितं विमानं रष्यानगरस्थे रस्तोफ् ने डणु इति  विमाननिलये भग्नीभूय ६२ यात्रिकाः हताः ।  झंझावातः हिमानि च दुर्घटनायाः कारणत्वेन ऊह्येते।
३३ महिलाः ४ बालकाः च सहिताः ५५ यात्रिकाः ७ विमानकर्मकराः च आसन्। सर्वे अपि तत्क्षणे एव मृताः ।



ओबाम क्यूबाभूमौ ;  इदं चरितसन्दर्शनम् ।

Image for the news resultकोच्ची > ८८संवत्सरानन्तरं कम्म्यूणिस्ट् राष्ट्रमिति विख्याते क्यूबादेशे अमेरिक्काराष्ट्रपतेः सन्दर्शनम् । ओबामावर्यः अद्य त्रिदिवसीयसन्दर्शनार्थं क्यूबां प्राप्नोति । १९२८तमे वर्षे काल्विन् कूलिज् असीत् इतः पूर्वं क्यूबां कृतसन्दर्शकः अमेरिकाराष्ट्रपतिः । इदम् अपूर्वं आकस्मिकं सन्दर्शनम्।
  २०१३ तमे वर्षे दक्षिणाफ्रिक्कायां संवृत्तं  क्यूबाराष्ट्रपत्या रौल् कास्ट्रो वर्येण सह ओबामवर्यस्य  अभिमुखं भवति अस्य राष्ट्रसन्दर्शनस्य आधारः ।