OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 22, 2016

अम्बद्करः सर्वेषां विमोचकः - मोदी।

नवदिल्ली > डो. बि आर् अम्बद्करः न केवलं दलितविभागीयनां किन्तु सर्वेषां पार्श्ववत्कृतानां च विमोचकः आसीदिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम् ।नवदिल्यां अम्बद्कर् देशीयस्मारकस्य शिलास्थापनसमारोहे भाषमाणः आसीदयम् । अमेरिक्कायां श्यामवर्णीयानाम् अधिकारेभ्यः प्रवर्तनं कृतवतः मार्टिन् लूथर् किङ् वर्यस्य समशीर्षः अम्बद्करः विश्वमानवः आसीत् इति प्रधानमन्त्रिणा अनुस्मृतम्। भारते सामाजिकोद्ग्रथनाय सः नेतृत्वं कृतवान् । राष्ट्रशासनानुसारं सामाजिकसमत्वाय ऐक्याय च तस्य जीवनं समर्पितमिति मोदिवर्यः अवदत्।

नूतनानां स्मृत्यर्थं प्राचीनानां विस्मृतिः।

लण्डन् > मनुष्यमस्तिष्कः अत्भुतानां निगूढ-दुर्गमेवI स्मृतेःविस्मृतेः भावनायः च म्ध्ये किमिति अन्विष्यमानाः  वैज्ञानिकाः रहस्यमिदम् उद्‌घाटितम्। मस्तिष्कस्य केचन भागाः विस्मृत्यर्थं शीघ्रं शीघ्रं प्रयत्नं कुर्वन्ति इति। द्विचक्रिका चालनं पठित्वा तत्‌ कदापि न विस्म्रियते चेदपि विस्मृतिं विना नूतनज्ञानसञ्चयः न भविष्यति इति। नूतनानि पुरातनकार्येण सह बध्वा एव स्मृतिपद्धतिः प्रवर्तननिरताः भविष्यति। भवतु नूतना वैज्ञानिक-दर्शनानि।