OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 26, 2016

दीनरक्षकेभ्यः शुभवार्ता ।

नव दिल्ली > आपदि पतितान् भीतिं विना साहाय्यं कर्तुम् आरम्भं कुर्मः ।  सज्जनान् प्रति कथं व्यवहर्तव्यः इति निर्दिशन्ती मार्गरेखा गतागत मन्त्रालयेन प्रकाशिता। चतुर्दशोत्तरद्विसहस्रतमस्य (२०१४) अत्युच्च न्यायालयस्य आदेशः तथा केन्द्रसर्वकारस्य मानदण्डान्‌ च अनुसृत्येव अयं निदेशः। SP अथवा जिल्लास्तरीय उत्तरदायिनः निदेशः पालितः इति निश्चयं करणीयम्।
व्रणितान् तथा  श्रान्तान् च यः साहाय्यं करोति सः आदरम् अर्हति। दुर्घटना दूर वाणी द्वारा ज्ञापितवन्तान् निर्बन्धतया साक्षीकरणं मा भवतु। इत्यादयः मर्यादा पूर्वकनिदेशाः अस्मिन् अन्तर्भवन्ति। अतः दयालुभ्यः जनेभ्यः ‌भयं विना दीनजनसेवां कृत्वा स्वधर्मपालनं शाक्यते इति मोदाय भवति ।



बाधा अपनीता; जम्मू काश्मीरे मेहबूबा मुख्यमन्त्री भविष्यति।

श्रीनगर् जम्मुकाश्मीरे पि डि पि - भा ज पा सख्यम् अनुवर्तितुं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह पिडिपि नेत्र्या मेहबूबावर्यया चालितायां चर्चायां निश्चितम् । राज्यस्य पि डि पि विधानसभापक्षनेतृरूपेण मेहबूबा चयिता ।
एतदनुसृत्य काश्मीरस्य प्रथमवनितामुख्यमन्त्री इति स्थानं तया प्राप्स्यते ।
तस्याः पितुः मुफ्ति मुहम्मद सयीदिवर्यस्य मरणानन्तरं मासत्रयं यावत् राज्ये राज्यपालशासनमेव वर्तते ।


हास्यकाथिकः वि डि राजप्पः दिवंगतः। 

कोट्टयं - केरळम् >  हास्यकथाकथनेन पारडिगानावतरणेन हास्याभिनयेन च कैरलीहृदयेषु चिरप्रतिष्ठां प्राप्तवानस्ति वि डि राजप्पः, सः दिवंगतः । ६८ वयस्कः आसीत्। चतुर्सप्तत्यधिक नव शतोत्तर सहस्रतमे (१९७४ ) वर्षे कोट्टयं स्वदेशीयः राजप्पः तदानींतनकाले जनप्रीतिं प्राप्तानि चलच्चित्रगानानि संगीतसरणिम् सर्वं च अनुप्रेक्ष्य स्वेनैव हास्यात्मकमाशयपरिवर्तनं कृत्वा ' पारडी ' इति नूतनगानसङ्केतस्य साहाय्येन कथाकथनमवतार्य  उत्सवसदांसि आवेशोज्वलानि कृतवान् । पक्षिमृगवाहनादीनि कथापात्रत्वेन स्वीकृत्य तेषु मानविकभावं सन्निवेश्य आक्षेपहास्यरूपेणैव कथाकथनमकरोत् । अचिरेणैव हास्यकाथिकः इति प्रथामवाप ।
आकेरलम् उत्सवक्षेत्रेषु स्वेनैव क्रमीकृतैः पारडिगानैः हास्यकथनैश्च हाससफोटनपरम्पराः जनयामास। अनन्तरं ७५ परं चलच्चित्रेषु हास्यकथापात्राणि अवतार्य प्रोक्षकप्रीतिं संवर्धयामास।