OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 4, 2016

 भारतस्य रेल्यानविभागस्य अन्तर्जालः नाशितः।

नवदेहली> भारतस्य  अतिशक्तस्य ऱेल्यानविभागस्य रेयिल्नेट्  मैक्रोसायिट् इति विख्यतस्य अन्तर्जालस्यैव भग्नः आदङ्गवादिभिः कृतः।जिगाद्मध्यॆ भागभागित्वं ऊढुं तैः सन्देशमपि तत्र स्थापितमासीत्।
अमेररि्कायाः तथा  सख्यकक्षीणां  च पराजयाय  साहाय्यमपि ते प्रार्थिताः।सर्वकारस्याधीने विद्यमानस्यैकस्य अन्तर्जालस्य नाशः अल्खायिदादलैः प्रथमतया  क्रीयते।

बङ्गुलूरु नगरे कर्षित्रत्वेन ( tractor)कर्षकानां भिन्नान्दोलनम्।

बाङ्गलूरु>बाङ्गलूरु नगरे नूतनान्तोलनशैल्या कृषकाः। कर्षित्वेन बाङ्गुलूरु नगरे केचन कृषकाः ह्यः मार्गान् स्तम्बिधाः। जलक्षामस्य स्वागत परिहारः आवश्यकः इत्युक्त्वा कोलार्,चिक्बल्लापूर् मण्डलेभ्यः आगताः शताधिकाः कृषकाः स्व यानेन कर्षित्रत्वेन प्रधानमार्गान् निश्चलिताः। यानानि नगरात् बहिर्स्थापयितुं आरक्षकैः कृते परिश्रमे कोलाहलः जातः। कृषकाणां नूतनान्तोलनम् अद्य बहुचर्चमाणः विषयः। कोलार् चिक्बेल्लापूर् इत्यनयोः मण्डलयोः जलक्षामस्य उचित परिहारः शीघ्रमेव भवेत् इति कथ्यमानाः शताधिकाः कृषकाः कार्यक्रमे अस्मिन् भागम् ऊढवन्तः।

जे एन् यू तथा छात्रसमाजं प्रति उच्चन्यायालयस्य विमर्शः।

नवदिल्ली - जेएन् यू छात्रनेतुः कनय्यकुमारस्य प्रतिभूत्यनुमति आदेशपत्रे सर्वकलाशालां तथा छात्रसमूहं प्रति उच्चन्यायालयस्य विमर्शः। जे एन् यू अङ्कणे श्रुतानां देशविरुद्धघोषणानाम् आधारभूतानां चिन्तां कार्यक्रमे भागभाक्तृृणां मनोभावं च मौलिकाधिकारस्याधारे संरक्षितुं  न शक्यते इति न्यायालयेन व्यक्तीकृतम्। कलालयाङ्कणेषु संवर्धमाने देशविरुद्धमनोभावे  न्याय.प्रतिभाराणी वर्यायाः अध्यक्षत्वेन न्यायासनेन आशङ्का प्रकाशिता ।