OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 5, 2016

संस्कृतकृतीनां संरक्षणाय श्रीशङ्कराचार्य विश्वविद्यालये नूतनपद्धतिः। 


कालटी >शैक्षणिकश्रेष्ठतायै अग्रिमस्थानं दत्वा संस्कृतभाषाविकासाय विविधाः पद्धत्यः आसूत्रणं क्रियन्ते कालटी श्री शङ्कराचार्य संस्कृतविश्वविद्यालयेन । प्रचाल्यमानवर्षस्य आयव्ययपत्रके भाषापोषणाय बह्व्यः पद्धत्यः सन्ति। 
केरलेषु विद्यमानानां संस्कृतकृतीनां संरक्षणाय * ई डाटा बेङ्क् * रूपवत्करिष्यति । एतदर्थम् आयव्ययपत्रके धनव्यवस्था अस्ति । 
    संस्कृतपोषणाय निर्दिष्टमानाः इतराः पद्धत्यः । प्राचीनसंस्कृतग्रन्थान्  छात्राणां  सामान्यजनानां च उपयोगार्थं  व्ववस्थां  करिष्यति । श्रेष्ठकृतीनां प्रलेखनं कृत्वा संरक्षिष्यति । विद्योचितकर्ममण्डलस्य कार्यक्षमतां दृढीकर्तुं तथा उत्कर्षयितुं च निरीक्षणसमितिं रूपवत्करिष्यति । विश्वविद्यालयस्य प्रादेशिककेन्द्राणि श्रेष्ठत्वप्राप्तिम् अवाप्स्यन्ति। तिरुवनन्तपुरं , तिरूर् , पय्यन्नूर् प्रादेशिककेन्द्राणि गवेषणकेन्द्ररूपेण उद्धरिष्यति । 
  संस्कृतभाषाव्यापनाय प्रादेशिकशासनसमितीनां सहकरणेन संस्कृतपठनपद्धतिः आयव्यपत्रके निर्दिष्टा अस्ति । पन्मना, एट्टुमानूर् केन्द्रयोः संस्कृतं जनरल्  संस्कृतं साहित्यं बिरुदपाठ्यपद्धतीसहिताः नूतनाः पाठ्यपद्धत्यः निर्दिष्टाः । इदानीं प्रचाल्यमानानि निर्माणप्रवर्तनानि पूर्तीकरिष्यन्ति। 
  १८३.५८ कोटिरूप्यकाणाम् आयः १९६.५० कोटिरूप्यकाणां व्ययः १२.९२ कोटिरूप्यकाणां न्यूनतां च प्रदर्शकं पत्रकं आर्थिकसमित्यध्यक्षः डो एड्वेर्ड् एडेष़त् वर्येण अवतारितम् । विश्वविद्यालयस्य उपकुलपतिः डो. एम् सि दिलीप् कुमारः अध्यक्षः अभवत्।

 मार्टिन् क्रो दिवंगतः

वेल्लिङ्टण् - लोकोत्तरक्रिकट्  क्रीडकेषु अन्यतमः न्यूसिलान्ट् राष्ट्रस्य भूतपूर्वः क्रिकट्नायकः मार्टिन् क्रो वर्यः ( ५३ ) अर्बुदरोगबाधया निर्यातः। दृक्साक्षिविवरणकर्ता  क्रीडालेखकः उपदेशकः इत्यादिरूपेण स्वस्य प्रागत्भ्यं प्रदर्शितवान्। क्रिकट्क्रीडा समयहन्त्री इत्याक्षेपं परिहर्तुं २० - २० इत्याशयः अनेनैव आविष्कृतः। स्वराष्ट्राय क्रीडितासु ७७
निकषस्पर्धासु १७ शतकानि १८ अर्धशतकानि, तथा १४३ एकदिनेषु ४ शतकानि ३४ अर्धशतकानि च तस्य क्रिकेट जीवने भूषणानि अभवन् ।


 प्रवहद्विश्वविद्यालयः कोच्चीतः निर्गतः। 

कोच्ची >छात्रैः अध्यापकैश्च सहितं १००० परं जनैः अमेरिक्कातः शनिवासरे कोच्चीं प्राप्ता एम् वि वेल्ड् ओडीसी इति आडम्बरमहानौका प्रतिनिवृत्ता।
जनवरी ७ तमे दिने अमेरिक्कायां सान्डियागो नौकानिलयात् प्रस्थिता ओडीसी जप्पान् चैना  वियट्नाम् सिङ्कपूर् बर्मा इत्येषां राष्ट्राणां सन्दर्शनानन्तपमेव भारते कोच्चीं प्राप्ता। यात्रिकाः अत्र  विविधराज्येषु सन्दर्शनं कृत्वा  तत्रस्थेषु सामाजिकाचारादिषु अवबोधं लब्धवन्तः।