OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 24, 2016

अतितापने उत्तरभारतं, उत्तरप्रदेशे उष्णवातः।

लख्नौ - उत्तरभारतराज्येषु अतितापः दुरितं वितरति। उत्तरप्रदेशे गतेषु त्रिषु दिनेषु उष्णवातः घोरतरं वाति। अतः राज्यस्वास्थ्यविभागेन सुरक्षाजाग्रतानिर्देशः विज्ञापितः। मध्याह्ने बहिःसञ्चारः वर्जनीय इति प्रमुखनिर्देशः। राज्यस्य अनावृष्टिबाधितप्रदेशे बुन्देल्खण्डे पान जलदौर्लभ्यम् अपि अतिरूक्षः भवति। अलहबाद् काण्पूर् इत्यादिप्रदेशेषु अपि अत्युष्णः अनुभवति।

 यू.एस्. राष्ट्रपतिनिर्वाचनं- हिलरी क्लिन्टणस्य प्रत्याशित्वं दृढीकृतम्।

न्यूयोर्क् - अमेरिकाराष्ट्रस्य राष्ट्रपतिनिर्वाचने डमोक्राटिक् दलस्य हिलारि क्लिन्टन् वर्यायाः प्रत्याशित्वं दृढीकृतम्। न्यूयोर्क् प्रैमरी इति निर्णायके सोपाने ५८% अभिमतेन प्राप्तः विजयः तस्याः साहाय्यमभवत्। हिलारी वर्यायाः १९३० प्रतिनिधीनां सहयोगः अस्ति। तत्समीपस्थाय प्रतियोगिने ११८९प्रतिनिधीनां सहयोगः लब्धः।

रविवासरीय परिशीलनम् अध्यापकैः तिरस्कृतम्। 

अनन्तपुरी > केरलेषु अयोज्यमानं  अध्यापक-परिशीलनम् अनुवर्तते रविवासरे अपि। किन्तु निर्वाचन-कार्यक्रमस्य परिशीलने अपि अद्यापकेभ्यः भागं स्वीकरणीयम् इत्यनेन तेषां विरामः न लभते। अतः रवि वासरे स्वमेधया विरामं स्वीकर्तुं निर्बद्धाः अध्यापकाः।