OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 12, 2016

 चलनचित्रम्  'इति वार्ताः' 
मेय्-मासस्य 14 दिने विमोचयिष्यते।  
कोच्ची >केरळेषु इदानीम् संस्कृतस्य समीचीन वातावरणमेव। सर्वेषु कोणेषु संस्कृतस्य कृते प्रयतन्ते। संस्कृत-छात्रेभ्यः रसकराणि बालपुस्तकानि चलनचित्राणि च निर्मीयन्ते। संस्कृतप्रेमिणः संस्कृताय सदा सज्जाः इति वक्तव्यम्।
अस्ति कश्चित् विशेषः,- ति वार्ताः नाम लघु संस्कृतचलनचित्रस्य छायाग्रहणं सम्पन्नम्। के एस् सन्तोष् कुमारेण रचना, छायाग्रहणं, सूत्रधारणं च कृतम्। कालटी राजेष् कुमारेण संभाषणरचना कृता च। श्रीमत्या प्रीता वर्यया संपादनं कृत्वा अस्मिन् मासस्य 14 दिने मूवाट्टुपुषादेशे सायं प्रदर्शनार्थं बहिः प्रेषष्यते।