OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 16, 2016

निर्वाचनस्य बहिष्करणाय मावोवादिनः आह्वानम्।

मानन्तवाटी ( केरळम्) निर्वाचनम् बहिष्करणीयम् इत्युक्त्वा मावोवादिनः आगताः। ' मानन्तवाट्‌याः' समीपे कम्पमल एस्टेट्मघ्ये परह्यः एव तेषां आगमनम् । रात्रौ सार्ध अष्टवादने अयुधं धृत्वा आगाताः ते पाद घण्डा यावत्‌ वाटीकर्मकरान् भाषणमकरोत्‌। घटनामधिकृत्य आरक्षकैः अन्वेषणम् आरब्धम् । श्रीलङ्कायाः अभयार्थिनः च अत्र वसन्ति। गतवर्षे डिसंबर् मासे मावो वादिभिः 'कम्पमला' सन्दर्शिता।

निर्वाचनस्य तिथिः परिवर्तितः।

तमिळ्नाड् > अरुवा कुरिची नाम प्रदेशे निर्वाचनं परिवर्तितम्। धनं पारितोषिकं मद्यं च जनेभ्यः राष्ट्रियदल -नेतृभिः दत्तम् इति अक्षेपः जातः। अत एव निर्वाचनम् स्थगितम्। ए ऐ डि एम् के स्थानाशेः गृहात् पञ्चकोटि रुप्यकाणि आरक्षकैः गृहीतानि। तथा डि एम् के स्थानाशिनः गृहात् कोटि रुप्यकाणि च गृहात् कोटि रुप्यकाणि वस्त्रादीनि च संग्रहीतानि।  अस्मिन् विषये अपराधिदलान् प्रति विशदीकरणसमर्पणाय निर्वाचनाध्यक्षेण आदेशः दत्तः अस्ति।


वर्षाकालः विलम्बेन ।
काले वर्षतु पर्जन्य

 नव दिल्ली > अस्मिन्वर्षे वर्षाकालस्य आरम्भः विलम्बेन भविष्यति इति केन्द्र निरीक्षणसंस्थया वदति। जूण् मासस्य सप्तमे दिने एव केरळे वृष्टिकालारम्भः स्यात्‌ । मेय् मासस्य २८ दिने मण् सूण्‌ वृष्टिः भविष्यति इति प्रथमं ज्ञापितम्।