OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 2, 2016

सौरयूथे लाङ्गूलहीनं नक्षत्रम् 

वाषिङ्टण् >सौरयूथस्य धूमकेतुगणे अन्तर्भूतं चेदपि लाङ्गूलं नास्ति इति वैशिष्ट्येन एकः धूमकेतुः। अमुं धूमकेतुम् अधिकृत्य पठनं कर्तुम् उद्युक्ताः सन्तः अमेरिकायाः हावा विश्वविद्यालयस्य शास्त्रज्ञा:। सौरयूथस्य उद्भवः, परिणाम: इत्येतेषां गहनविषयाणां पठनाय अत्यन्तं सहायकं भवति नूतनमेतत् दर्शनम्। नक्षत्रस्य अस्य नाम सि-२०१४-एस् ३, भ्रमणसमयः ८६० वर्षाणि च भवन्ति।