OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 22, 2016

श्रीलङ्‌का - मृत् निपातेन ३६ मृत्युः २०० जनाः मूमेः अधः।

कोळम्बो>  दिनत्रयाणि यावत् अतिवृष्ट्या जायमानायां दुर्घटनायां ३६ जनाः मृताः। कोळोम्बो नगरस्य समीपे केगल्ला देशस्य ६६ गृहाणि भग्नानि। १५० जनाः मृत् पाषाणयो: अधः एव। १५० जनाः सैनिकेन रक्षिताः। ३.३२ जनाः प्रळये दुरिते पतिताः I

 जनानां संरक्षकरूपेण अनुवर्तिष्ये - वि एस्। 

 अनन्तपुरी > जनकीयसमस्यासु तथा वामपक्षाभिवृत्तिषु च जागरूको भूत्वा केरलानां रक्षकः भविष्यामीति वरिष्ठः कम्मयूणिस्ट् नेता वि एस् अच्युतानन्दः अवोचत्।
 विपक्षनेतृस्थानात् निवृत्तयन् सः पिणरायि विजयस्य नेतृत्वे शासनाबलं प्राप्तस्य सर्वकारस्य कर्तव्यानि उद्बोधयामास।


ऐ एस् भीकराक्रमण भीषणं - जाग्रता भविष्यतीति राजनाथसिंहः।

नवदिल्ली > ऐ एस् भीकराक्रमणात् राष्ट्रं संरक्षितुं सर्वे क्रियाविधयः स्वीकरिष्यन्ते इति भारतस्य गृहमन्त्री राजनाथसिंहः अवदत्।
  भीकराक्रमणमधिकृत्य ऐ एस् संघस्य पूर्वसूचनां प्रति प्रतिकुर्वन्नासीत् गृहमन्त्री।