OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 28, 2016

कैलास-मानससरोवरसन्दर्शनाय चैनायाःउदारमनस्कता। 

बीजिंग् > नाथुलापास् इति चैनासंरक्षितमार्गेण मानससरोवरस्य तथा कैलासस्य च सन्दर्शनाय यात्रानुमतिः दास्यतीति चैना। चैनां सन्दर्शयन् भारतराष्ट्रपतिः प्रणाब् मुखर्जी चैनादेशस्य राष्ट्रपतिः षी जिन् पिङ् च मिलित्वा कृतचर्चानन्तरमेव एतादृशमुद्घोषणं जातम्।
  नाथुलापास् द्वारा गतसंवत्सरे २५० तीर्थाटकानाम् अनुज्ञा कृता। इतःपरं तीर्थाटकेभ्यः प्रवेशनं दातुं चैना सन्नद्धा अस्ति।

वंगदेशे पुनरपि ममतासर्वकारः। 
कोल्कोत्ता > पश्चिमबंगालराज्ये ममता बानर्जिवर्यायाः नेतृत्वे तृणमूल् कोण्ग्रस् सर्वकारः अधिकारं प्राप्तवान्। पौनपुन्येन द्वितीयवारमेव ममतायाः मुख्यमन्त्रिपदप्राप्तिः।
 वर्णाभे समारोहे राज्यपालस्य केसरिनाथत्रिपाठीवर्यस्य समक्षे ममता शपथपाठं कृत्वा मुख्यमन्त्रिपदं प्राप्तवती। ततः ४१ मन्त्रिणश्च सत्यप्रतिज्ञां कृतवन्तः।