OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 3, 2016

लोकभाषायाः व्याकरणमपि संस्कृतभाषाया रचितः - डा. चान्द किरण सलूजा।

डाँ. चान्द किरण सलूजा महाभागस्य भाषणम्
कोची > लोकेषु विद्यमानासु भाषासु व्याकरणनियमानि संस्कृतभाषायाः उपलब्धानि इति द्वितीयः संस्कृत -कम्मीषन् डाँ. चान्द किरण सलूजा महाभागेन उक्तम्। आङ्गलभाषायां "N" शब्दस्य विविधेषु पदेषु उच्चारणं भिन्नम् अस्ति, किन्तु उच्चारण नियमः नास्ति। किन्तु अङ्गलेयपदस्य उच्चारण काले आङ्गलेयं संस्कृत-भाषायाः नियमान् अनुसरन्ति च । संस्कृत-उच्चारण-नियमानुसारं 'तोर्लि' इति सूत्रं उद्धृत्य उदाहरणसहितमासीत् तस्य भाषणम्।
संस्कृत-संवर्धन-प्रतिष्ठानेन आयोज्यमाना एकदिनात्मिकायां शिल्पशालायां भाषमाणः आसीत् सः। केरलस्य विविधेभ्यः मण्डलेभ्यः वैज्ञानिकाः, संस्कृत-कार्यकर्तारः, भिषग्वराः, शिक्षकाः, टङ्कणज्ञाः, पत्रकाराश्च अस्मिन् भागभाजिनः आसन्।
अस्याः शिल्पशालायाः उद्‌घाटनम् संस्कृत भाषायाः अन्तर्देशीय कण्सल्टन्ट डा. पण्डितरत्नं जि. गङ्गाधरन् नायर् महोदयः कृतवान् । संस्कृतभारत्याः अखिलभारतीय सङ्घटनामन्त्री वाचस्पति प. नन्दकुमारः अध्यक्ष: आसीत्। श्री शङ्कराचार्य विश्वविद्यालयस्य साहित्यविभागाध्यक्षः डॉ. धर्मराज अटाट्, ब्रह्मस्वं मठाध्यक्षः परमेश्‍वरन् नम्पूतिरि, डा. एम्.वी नटेशः, डा. सि एन् नील कप्ठः, डा. ई. एन् ईश्वरन् इत्यादयः च उपस्थिताः आसन्।


पञ्च वर्षाभ्यन्तरेण बंगलूरु वासाय अयोग्यः भविष्यति।

बंगलूरु > भारत वैज्ञानिक संस्था (IISC) सूचयति यत् पञ्च वर्षाभ्यन्तरेण बंगलूरु नगरे वासः वायूप्रदूषणेन दुष्करं भविष्यति। गत चत्वारिंशत् वर्षं यावत्  वृक्षछेनं अनुवर्तते अत्र। वृक्षच्छेदनं कृत्वा हर्म्यनिर्माणं प्रतिशतं पञ्चविंशत्युत्तर पञ्च शतम् (५२५% ) आधिक्यं दृश्यते। हरिताभा ७८% न्यूना।

जलाशयाः ७९% न्यूनाः । एतस्याः अवस्थाः
नगरमिदानीं नरकवत् भाति इति प्रोफसर् टि. वि रामचन्द्रः अवदत्। समुद्रात् उपरि ३००० पदेषु विद्यमानायां नगरे नदी नास्ति चेदपि ६०० संख्याधिकाः
जलाशयाः आसन् । शतंकिलोमीट्टर् दूरे विद्यमाने कावेरी नद्याः जलमेव अत्र आनयति। कावेरी नदी तु इदानीं दुर्दशायां च । जनसंख्या इदानीं कोटी चI त्वरितपरिहारः आवश्यकः इति, अनुसन्धानानन्तरं IISC सूचयति।

संस्कृतं सरलमिति घोषयित्वा विश्वसंस्कृतप्रतिष्ठानस्य राज्यस्तरीयसम्मेळनं समाप्तम्।

कोच्ची> भारतस्य सांस्कृतिकभाषारूपेण परिलसत् संस्कृतं सामान्यजनैरपि दैनंदिनभाषणाय समर्थमिति उद्घोषयन् संस्कृतभारत्याः केरळीयघटकस्य विश्वसंस्कृत-प्रतिष्ठानस्य ३६तम राज्यस्तरीयसम्मेलनं एरणाकुळं जिल्लायां मुवाट्टुपुष़ासमीपस्थे तिरुवुंपिलाव् मन्दिराङ्कणे सम्पन्नम्।
   प्रतिनिधिसभां श्रीधरीयं निदेशकप्रमुखः डो. एन् पि पि नम्पूतिरिवर्यः उद्घाटनं कृतवान्। प्रतिष्ठानस्य राज्याध्यक्षः डो. एम् पि उण्णिकृष्णः आध्यक्ष्यमवहत्। पण्डितरत्नं डो. जि गंगाधरन् नायर् मुख्यभाषणमकरोत्। संस्कृतभारत्याः अखिलभारतीयसंयोजकः वाचस्पतिः प. नन्दकुमारः वि श्रीकुमारः, पि के राजेष् कुमारः इत्येते प्रभाषणकुर्वन्।
  सायाह्ने संवृत्तस्य संस्कृतकलासन्ध्या-कुटुम्बसंगमस्य उद्घाटनं प्रख्यातेन संस्कृतचलच्चित्रनिदेशकेन विनोद् मङ्करा वर्येण कृतम्।ततःपरं कोयिलाण्टी 'भास अक्कादम्याः' एम् के सुरेष् बाबुना अवतारितं कर्णभारं संस्कृतनाटकं आस्वादकहृदयान् अभिभवति स्म।