OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 31, 2016

धूमपानं नियन्त्रितुं चित्राच्छादकम्। 

कोच्ची >अद्य विश्व धूमपानविरुद्धदिनम्। धूमपानात् जनान् निर्वर्तयितुम् उन्मादकवस्तूनां पोटलकेषु चित्राच्छादकानां प्रयोगः विश्वस्वास्थ्यसंघटनेन निर्दिष्टः।
   वियुक्तः कपोलः, पतितप्राया जिह्वा ,छिद्रितः कन्धरः , विकृतः अधरः इत्यादीनि भीतिजनकानि चित्राणि भवेयुः धूमपानार्थिनां दृष्टिपथमाच्छेयुः इति WHOसंस्थायाः सन्देशः। आस्त्रेलिया फ्रान्स् ब्रिट्टन् अयर्लान्ड् इत्येतेषु राष्ट्रेषु एतादृशचित्राणि एव आवरणके प्रयुक्तानि। भारते अपि एतादृशरीतिः अवलम्बनीया इति निर्देशः आगतः।