OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 16, 2016


 राजस्थानस्य मुख्यमन्त्री योगस्य कक्ष्यायाम्।
जयपुरम् > मनसः सम्मर्दान् उल्लङ्ख्य शासनं सक्षमं कर्तुमुद्दिश्य राजस्थानस्य मुख्यमन्त्री वसुन्धरा राजे अमात्यैः साकं योगासन कक्ष्यायां प्रविशत्। इष फौन्टेषन् नाम संस्थायाः स्थापकः सद्गुरु जग्गि वासुदेवस्य इन्नर् एन्जिनियरिङ्ङ् नाम योगासन-कक्षायामेव उन्नत-उद्योगिभिः साकं परिशीलनस्य आरम्भः।
द्वि दिनात्मक कक्षायां विधानसभा सामाजिकाः, नियमसभा सामाजिकाः, ऐ. ए. एस् उद्योगिनः च भागभाजिनः आसन्। दिन द्वयस्य परिशीलनेन आन्तरिकसम्मर्दं विना कर्मकर्तुं प्रभवामः इति वसुन्धरा राजे महाभागेन उक्तम्।