OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 18, 2016

सीमामुद्रित भूचित्रम् भारतस्य गार्हिकं विषयम् - पाकिस्थानस्य अस्मिन् संबन्दः नास्ति।

नव देहली > त्रुटियुक्तः भूमानचित्राणि प्रसरितेभ्यः दण्ड दानाय नियमनिर्माणाय च अद्युक्तं भारतं विरुद्ध्य पाकिस्थानः। एतत् भारतस्य गार्हिकविषयमेव, अस्मिन् पाकिस्थानस्य अधिकारः नास्ति इति भारतस्य विदेशकार्यवक्त्रा विकास स्वरूपेण उक्तम्।
पाक् अधीनकाश्मीरः अरणाचल प्रदेशः च भारतस्य बहिः इति लिखितस्य चित्रस्य प्रसारणे प्रकाशने दण्डार्हतां विधीयमानां नियमपत्रिकां विरुद्ध्य एव पाकिस्थानस्य रङ्गप्रवेशः। भारतस्य प्रक्रिया राष्ट्रान्तर-नियमानां लङ्घनमिति यू एन् मधये पकिस्थानस्य परिदेवनम् आसीत्। सप्त वर्षाणां कारागारवासः शतकोटि रुप्यकाणां दण्डः च व्यवस्थापयितुम् इयं नियमपत्रिका द्वारा उद्दिश्यते भारतेन।

भारतीयहोक्किसंघस्य नवनायकः। 


नवदिल्ली - भारतीयहोक्किसङ्घे  नूतनचरितं रचयन् केरलीयः कन्दुकलक्ष्यसंरक्षकः पि आर् श्रीजेषः दलनायकः भविष्यति। पूर्व-ओलिम्पिक्स् स्पर्धायां चाम्प्यन्स् होक्की समूहखेलायां भारतीयदलं श्रीजेषः नेष्यतीति भारतेन विज्ञापितम्। अधुनातननायकाय सर्दार् सिंहाय विश्रान्त्यनुमतिं दत्वा एव श्रीजेषाय योगदायित्वं दत्तम्।
   भारतीयहोक्कीचरिते प्रथमतया एव एकः केरलीयः नायकपदमाप्नोति। अधुना दलस्य उपनायकः एषः एरणाकुलं जिल्लायां किष़क्कम्पलं प्रदेशीयः भवति।