OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 13, 2016

लिबिया देशात्  ९ परिवाराः प्रत्यागतवन्तः। 

कोच्ची >आभ्यन्तरसंघर्षे दुरितमनूतवन्तः २९ संख्याकाः नव परिवाराः लिबियादेशात् मातृदेशं  प्राप्तवन्तः। भीतिसङ्कुलं तद्देशं  त्यक्त्वा जन्मदेशस्य स्नेहोष्मलताप्राप्तौ निसीममानन्दमनुभूयमानाः सन्ति ते।
  १८ संख्याकाः केरलीयाः कोच्ची अन्ताराष्ट्रविमाननिलये ११संख्याकाः तमिल् देशीयाः  चेन्नै विमाननिलये च प्राप्तवन्तः।
  लिबियादेशे ट्रिप्पोलिमध्ये साविया आतुरालये कर्मकराः ते आभ्यन्तर -संधर्षे पृथक्भूताः भवन्ति स्म। जलाहारवस्त्रादिकं विना नरकतुल्यजीवनमेव यापयन्ति स्म।

 मलिनीकरणम् -आशङ्कामुत्पाद्य भारतस्य नगराण्यपि।

                    जनीवा :- विश्वारोग्यसमितेः पठने विश्वे अत्यधिकं मलिनीकरणम् उत्पद्यमानेषु नगरेषु चत्वारि नगराणि भारते एव। भारतस्य ग्वालियोर् ,अलहबाद् ,पाट्ना, राजपूर् इत्यदीन्येव चत्वारि नगराणि। इरान् राष्ट्रस्य साबूल् एव मलिनीकृतनगरेषु प्रथमम्। परिस्थितेः मलिनीकरणं   हृदय-श्वासकोशसम्बन्धानाम् अनेकानां रोगाणां कारणं भवतीत्यवस्थायां विश्वारोग्यसमितिः आशङ्कां न्यवेदयत् ।