OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 9, 2016

देशीयनेतारः प्राप्नुवन्तः ; केरळे निर्वाचनप्रचारणम् ऊर्जितम्।

कोच्ची > केरळराज्ये विधानसभानिर्वाचनप्रचारणं तस्य परकाष्ठां प्राप्नोति। प्रधानमन्त्रिसहिताः केन्द्रनेतारः राज्यं प्राप्नुवन्तः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी कासरगोड् , आलप्रुष़ा तिरुवनन्तपुरं जनपदेषु पर्यटनं कृत्वा भा.ज.पा.दलनेतृत्वे एन् डि ए सख्याय प्रचारणमकरोत्। सि.पि एम् दलस्य कार्यदर्शिप्रमुखः सीतारां यच्चूरी , कोण्ग्रस् दलस्य प्रवर्तकसमिति सदस्यः ए के आन्टणिः च केरलस्य विविधजनपदेषु प्रचरणं कुर्वन्तौ स्तः। कोण्ग्रस् देशीयाध्यक्षा सोणियागान्धी अद्य आगच्छति। तृशिवपेरूर् तिरुवनन्तपुरं जनपदयोः प्रचारणं करिष्यति। उपाध्यायक्षः राहुल् गान्धी श्व आरभ्य दिनत्रयं केरलेषु विविधमण्डलेषु यू डि एफ् प्रत्याशिनेभ्यः प्रचरणं करिष्यति। बीहारस्य मुख्यमन्त्री नितीष्कुमारः, भूतपूर्व प्रधानमन्त्री एछ् डि देवगौडा , राजनाथसिंहः, स्मृति इरानी इत्यादयः केन्द्रमन्त्रिणश्च स्वस्वप्रत्याशिनेभ्यः प्रचरणं कृत्वा प्रतिनिवर्तितवन्तः।

आक्रमितः चेत् आणवशस्त्रम् उपयोक्तुं निर्बधाः भवामः - उत्तरकोरिया।

पोङ्‌ याङ्‌ > राष्ट्रस्य प्रशासने बाह्यप्रवेशः चेत् आणवायुधस्य प्रयोगः भविष्यति इति उत्तर कोरियायाः किं जोङ्‌ उन् वर्येण उक्तम्।आणवायुधस्य निर्व्यापने बद्धश्रद्धाः च पञ्चत्रिंशत् वर्षा नन्तरम् आयोज्यमाने दलानां मेलने भाषमाणः आसीत् सः दरिद्र-राष्ट्रस्य आर्थिकावस्थाम् उपरि आनयतुं पञ्चवत्सरस्य योजाना अपि तेन अवतारिता। आयुधं प्रतिरोधाय इति वदति चोदपि तस्मिन् भीतिदः स्वरः अस्ति इति राष्ट्रान्तर-माध्यमाः वदन्ति।

अगस्टा वेस्ट्लान्ट् हेलिकाप्टर् विनिमये दण्डनव्यवहारं स्वीकर्तुं मोदी अशक्तः - केज्रिवाल्              
नवदहली> अगस्टा वेस्ट्लान्ट् हेलिकाप्टर् विनिमये उन्नीतानां दुर्व्यवहाराणामाधारेण कोण्ग्रस् अध्यक्षां सोणियां प्रति कमपि दण्डनव्यवहारं स्वीकर्तुं मोदिनः धैर्यः नास्ति इति दहली मुख्यमन्त्री  अरविन्द केज्रिवाल् । विनिमयेऽस्मिन् जाते दुर्व्यवहारे  इट्टलीस्थन्यायालयेन कोण्ग्रस् दलस्य सोणियागान्धी, अहम्मद् पट्टेल् सहितानां नेतृणाम् उपरि परामर्शः कृतःआसीत्। परन्‍तु भारतस्य प्रधानमन्त्री मोदी अन्वेषणे  एकपदमपि अग्रे गन्तुम् अशक्तः एव इति  केज्रिवाल् दहल्यामवदत्।

अष्टमे नेह्रु बहिर्गतः

                जय्पूर्:- राजस्थानस्य अष्टमकक्ष्यायाः सामूहिक शास्त्रपाठपुस्तकात् भारतस्य प्रथम प्रधानमन्त्रिणं   जवहर्लाल्नेह्रुं अधिकृत्य प्रतिपादनं किमपि नास्ति। परन्तु महात्मागान्धी, सुभाष् चन्द्रबोस्, वीरसवर्करः, भगत् सिंहः, बालगंगाधरतिलकः, लाला लज्पत्रायः इत्येतेषां स्वतन्त्रता- समरनायकानां प्रतिपादनं पुस्तकेऽस्मिन् अस्त्येव। स्वतन्त्र भारतस्य प्रथम प्रधानमन्त्रिं अनुक्त्वा एव पुस्तकं रचितं दृश्यते। राजस्थान् पुस्तक मण्डलस्य कृते स्टेट् इन्स्टिट्यूट् ओफ् एडुकेषन् रिसर्च एण्ट् ट्रैनिङ् एव पुस्तकरचनाम् अकरोत्। पुस्तकम् इत.पर्यन्तं विपण्यां नैव आगतम्। किन्तु अन्तर्जाले पुस्तकं दत्तं वर्तते। विषयेऽस्मिन् सर्वकारपक्षतः किमपि स्थिरीकरणं न लब्धम्।