OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 29, 2016

छात्राणां संस्कृत वार्तावतरणम् जूण् आरभ्यl

कोच्ची >जूण् मासस्य प्रथम दिनादारभ्य 'सम्प्रतिवार्तायां' संस्कृत वार्तावतरणम् आरप्स्यते । अन्तर्जालमाध्यमेन छात्रैः क्रियमाणं वार्तावतरणं विश्वे प्रप्रथममेव। कालटी संस्कृतविश्वविद्यालयस्य उप-कुलपतिः डॉ. एम् सि दिलीप् कुमार महोदयस्य आशंसावचनेन स्वागतवचनेन च वार्तावाचनम् आरप्स्यस्यते । एरणाकुळं नगरस्य दक्षिणपरिसरे विराजमानस्य सर्वकारीय- उच्च,विद्यालयस्य विद्यार्थिनी कुमारी पार्वती जे प्रथमवार्तावाचनं करिष्यति । प्रातः दश-वादने प्रतिवारं वार्ताः भविष्यन्ति।


ओडीषायां शिरोकवचं नास्ति चेत् इन्धनं न लभ्यते। 

भुवनेश्वर् - वीथीसुरक्षां दृढीकर्तुं द्विचक्रिकायात्रिकानां शिरोकवचधारणं  बेलन कारयितुम् ओडीषासर्वकारस्य निश्चयः। एतदर्थं शिरोकवचं विना प्राप्तेभ्यः द्विचक्रिकायात्रिकेभ्यः इन्धनोत्तोलनयन्त्रेभ्यः इन्धनं न दातव्यमिति सर्वकारस्य निर्देशः। आरक्षकानां परीक्षणमपि निर्दिष्टम्।