OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 1, 2016

विशेषवार्ता
नाम- तनिष्कः, वयः- ११, स्नातक बिरुदत्रयम्।

कोच्ची > आदि शङ्करस्य केरळ देशात् ११ वयस्क: तनिष्कः नाम बालकः स्नातकबिरुदेन अलङ्कृतः। तस्मै स्नातक बिरुदत्रयं सन्ति। अष्टादशे वयसि वैद्य -बिरुदमार्जयितुमेव इदानीम् एतस्य प्रयत्नः।

केरळात् अमेरिक्कायाः कालिफोर्णियायां साक्रमेन्टा देशे वासं कुर्वन्नयं बलकः तस्य पिता बिजो एब्रहां तत्र सोफ्ट् वेर् एन्जिनियर् माता ताजि एब्रहां तत्र पशुवैद्यं करोति।

तस्मै कार्टूण् चलन चित्रं , वीडियो गयीं च रोचते, तथापि पठनेषु बद्धश्रद्धः च। सप्तमे वयसि विद्यालयपठनं समाप्य कला शालापठनमारारब्धवान् । गणिते, वैज्ञानिके, वैदेशिकभाषासु च बिरुदत्रयम् सम्पादितवान्। अमेरिक्कायाः विश्वविद्यालयतः बिरुद मार्जितः लघुवयस्कः इत्यनेन ओबामावर्येण तनुष्कः सम्मानितः आसीत्‌।