OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 18, 2016

केरळस्य मुख्यमन्त्री केन्द्रमन्त्रिभिः सह अमिलत्।

नवदिल्ली >गतदिने दिल्लीं प्राप्तः केरळस्य मुख्यमन्त्री पिणराय् विजयः केन्द्रमन्त्रिभिः सह मेलनं कृत्वा राज्यसंबन्धान् विषयान् अधिकृत्य चर्चितवान्। 
   केन्द्रगतागत - नौकाश्रयमन्त्रिणा नितिन् गड्करि वर्येण सहाभिमुखे केरळस्य देशीयमार्गविकसनाधिष्ठिताः विषयाः चर्चिताः। ततः स्वास्थ्यमन्त्रिणा जे पि नड्डा वर्येणापि सह मेलनं कृतवान्।

सार्वजनीनविद्यालयसंरक्षणाय कण्णूर् जनपदात् कश्चन नूतनपाठः। 

कण्णूर् >छात्रन्यूनतायाः कारणमुक्त्वा विद्यालयपिधानाय स्पर्धां कुर्वन्तः प्रबन्धकाः विद्यमाने अस्मिन् काले तद्व्यतिरिक्तः कश्चन विद्यालयप्रबन्धकः छात्राणां न्यूनतया अनादायकरं प्राप्तं स्वकीयं विद्यालयं संरक्षितुं जनकीयसंघाय ददाति। 
  कण्णूर् जनपदे तलिप्परम्प् काञ्ञिरक्काट् आर्थिकलब्धविद्यालयस्य प्रबन्धकः पि. कृष्णमारारः छात्रान् आकृष्टुं कर्मपद्धतिम्  आविष्कृताय जनकीयसंघाय आगामी दशसंवत्सरं यावत् विद्यालयस्य विनिमयः  कृतः। विद्यालयं नवजीवं कर्तुं शक्यते इत्येव जनकीयसमित्याः प्रतीक्षा।