OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 3, 2016

जर्मनी, फ्रान्स् देशयोः जलोपप्लवः। 
बर्लिन् >महती वृष्टिः इत्यतः जर्मनी फ्रान्स् इत्येतयोः यूरोप्यन् राष्ट्रयोः महान् जलोपप्लवः। मध्यफ्रान्स् नगरेषु अस्य शताब्दस्य बृहत्तमः जलोपप्लवः अनुभूयते। राजधानीनगरे अपि रेल् यानगतागतं वैद्युतवितरणं च स्थगितम्।
  जर्मनिराष्ट्रे ९ जनाः जलोपप्लवेन मृताः।

केरळाय अधिकं भक्ष्यधान्यम्।

नवदिल्ली > केरळं तमिळ्नाट् नागालान्ट् इत्येतेषां राज्यानाम् अतिनिष्किञ्चनत्वपरिवारेभ्यः (बि पि एल् ) अधिकं भक्ष्यधान्यं केन्द्रसर्वकारात् लप्स्यते। एतदर्थं ४१८०० टण् परिमितं भोज्यधान्यानि अधिकतया दातुं निश्चितम्।


विशेष वार्ताः

अर्जुनशपथम् ।


कोच्ची >केरळराज्ये पूर्णवेदपुरी समीपे विद्यमाने  पूत्तोतोट्टा क्षेत्र प्रवेशनविळम्बर-मेम्मोरियल् विद्यालये  नवमकक्ष्याछात्रः   भवति अर्जुनःI पेरुम्पळं  द्वीपनिवासी सः प्रतिदिनं किलोमीटर्द्वयं प्लवनं कृत्वा एव विद्यालयं  गच्छतिI    विद्यालय-- आतुरालयादिभ्यः  द्वीपनिवासिनः पूत्तोट्टाम् एव  आश्रयन्ति। तेषां दुरितपरिहारार्थं  सेतुनिर्माणम् आवश्यकम्। सेतु निर्माणाय जनैः प्रक्षोभः प्रज्वालितः तथापि फलप्राप्तिः न अभवत्।   इदानीं अर्जुनः शपथं कृतवान् यत्   अस्याः समस्यायाः  परिहारः यदा भविष्यति तावत् पर्यन्तं जले प्लवनं कृत्वा एव विद्यालयं गच्छामि इतिI जनसञ्चयानां जनप्रतिनिधीनां च पुरतः जूण् मासस्य प्रथमदिनादारभ्य प्लवनं कृत्‍वा विद्यालयं गन्तुमारब्धवान्।