OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 10, 2016

केचित् केरळीयाः ऐ एस् प्रविष्टा इति सन्देहः - केन्द्र संस्थया अन्वेषणम् आरब्धम्। 
 कासरगोड् > कासरगोड् पालक्काट् प्रदेशाभ्याम् अप्रत्यक्षाः षोडश युवजनाः इस्लामिक स्टेट् (ऐ एस्) इति भीकरसंघटनायां अंगत्वं प्राप्ताः इति सूचना लब्धा। अतः भारतस्य अन्ताराष्ट्र गुप्तचरविभागेन - रो - अन्वेषणम् आरब्धम्। कासरगोड् जनपदात् १२ पालक्काट्तः ४ च युवकाः मासैकात् पूर्वं दुरूहसन्दर्भे अप्रत्यक्षाः आसन्। धार्मिककार्यार्थमित्युक्त्वा जूण् पञ्चमे दिने स्वगृहं त्यक्तवतां केषाञ्चन बन्धुजनैः लब्धः दूरवाणीसन्देशः अफ्गानिस्तानादागत इति प्रत्यभिज्ञातम्। किञ्च एतेषु द्वाभ्यां गतदिने लब्धे वाट्स् आप् सन्देशे ऐ एस् संस्थायाः आशयाः दृष्टाः। तदनन्तरम् अप्रत्यक्षानां बान्धवाः मिलित्वा याचिकां समर्पितवन्तः। 

"आनन्दामृतं संस्कृतं पठनशिल्पशाला"

कोच्ची >एरणाकुलं जनपदे वलयन्चिरङ्गर प्रौढतम विद्यालये  प्रचलित एकदिनसंस्कृतपठनशिल्पशाला छात्राणां आनन्दामृतसंस्कृत शिल्पशाला आसन्। छात्राणां
आनन्दवर्धनं, ज्ञानवर्धनं, संस्कारवर्धनं च संस्कृत-पठनशिल्पशाला आसन् । अस्य विद्यालयस्य "संस्कृतसभा"-समायोजितं इयं शिल्पशाला। विद्यालयस्य संस्कृत अद्यापिके सौम्या, नव्यादेवी च नेतृत्वं  कृतवत्यौ संस्कृत-अध्यापकौ राजेष् कुमारः, हरिवास:, अध्यापिके निषा एम् के, श्रीमोल्  च कक्ष्या चालितवन्तः। पञ्चमिकक्ष्यादारभ्य दशमिकक्ष्यापर्यन्तं पठन्ति अष्ठोत्तरशतं (१०८)छात्रा: उपस्थिता:। शिल्पशालाया: उद्घाटनं अस्य विद्यालयात् विरमिता पूर्वसंस्कृतअद्यापिका वसन्तकुमारी अकरोत्। अध्यक्षपदवि अस्य विद्यालयस्य प्रधान अध्यापकः श्री आनन्दकुमारेण अलंकृतः। संस्कृत अध्यापिकया सौम्यया धन्यवाद समर्पणं कृता। सायं चतुर्वादने कक्ष्या समाप्ता।

सर्वकारविद्यालयानाम् अवस्थाम् उन्नीतुम् आयव्ययपत्रके सहस्रकोटिरूप्यकाणि। 
अनन्तपुरी > केरळेषु सर्वकारविद्यालयानां पदवीम् उत्कृष्टं कर्तुं सहस्रकोटि रूप्यकाणि आयव्ययपत्रे समर्पितानि। तन्त्रसाङ्केतिके उत्कृष्टतां प्रापयितुं पञ्चशतकोटि रूप्यकाणि च अर्पितानि। छात्राणां कृते गणवेषं सौविध्येन दास्यति। प्रतिविधानसभामण्डलम् एकैकं विद्यालयम् अन्ताराष्ट्रपदवीं प्रापयिष्यति इति च पत्रके विभावनं करोति।

प्रथमम् आयव्ययपत्रकं जनकीयम्। 
 अनन्तपुरी > केरळस्य वित्तमन्त्रिणा डो. तोमस् ऐसक्केन विधानसभायाम् अवतारितं प्रथमम् आयव्ययपत्रं जनकीयं वर्तते। निर्वाचनवाग्दानानां सर्वकारस्य राजनैतिकसमीपननां च प्रामुख्यं कल्पयित्वा एव डो. ऐसक्कः आयव्ययपत्रम् अवतारितवान्।
विपणीतः भूरिशः धनं समाहृत्य आधारसौविध्यविकसनं सुस्थिरार्थिकाभिवृद्धिश्च अस्यायव्ययपत्रकस्य मुख्यौ  विकसनलक्ष्यौ। एतदर्थं विंशतिसहस्ररूप्यकाणां मान्द्यविरुद्धपद्धतिः प्रख्यापिता।

काश्मीरे अक्रमः - ११ मरणानि। 
श्रीनगरम् >भीकरसंस्थायाः हिस्बुल् मुजाहीन् इत्यस्यायाः नेता सुरक्षासेनया हतः इत्यस्यां घटनायां प्रतिषिध्य काश्मीरे सम्पन्ने सञ्चलने अक्रमद्वारा ११जनाः हताः। त्रयः आरक्षकाः अप्रत्यक्षाः। षट्विंशत्यधिकशतजनाः व्रणिताः। तेषु९६ सैनिकाः भवन्ति।
  अनन्तनाग् जनपदे बडूरायां  गतशुक्रवासरे एव सामाजिकमाध्यमद्वारा भीकरसंस्थां प्रति युवकान् नियुज्यमानः बुर्हान् मुसाफिर् वानि नामकः भीकरनेता सुरक्षासेनया हतः। तत एव जनाः वीथिं प्राप्य अक्रमं कृतवन्तः।
  काश्मीरे अरक्षितावस्था जाता। अमर्नाथयात्रा स्थगिता। रेल् गतागतं च स्तम्भितम्।