OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 25, 2016

बहरिन् मध्ये संस्कृत-आन्दोलनम् 
शिबिर-गणेषु एकम्
बहरिन् > गतसप्तहे बहरिन् मध्ये आयोजिते संस्कृत-संभाषण-शिबिरे आहत्य पञ्चसप्तत्यधिकाः छात्राः अभवन्।  एकैकस्मिन् गणे पञ्चविंशति छात्रान् सन्निवेश्य गणत्रयेषु शिबिरं चालितवन्तः।  एतत् सर्वम् अधुनाधुनकाले अपि संस्कृतं जीवति परं विहरति सर्वत्र इति दृष्टुं शक्नुमः इति दुबाईतः आगतः संस्कृत-सेवाव्रती सुब्रह्मण्यमहोदयः अवदत्। संस्कृत-भारत्या तत्र संभाषण शिबिरम् आयोजितम्।


साक्कीर् नायिकम् अधिकृत्य अन्वेषणावेदनम् आगामी सप्ताहे।
मुम्बई > इस्लामपण्डितं साक्कीर् नायिकं विरुध्य आरोपणानि अधिकृत्य  मुम्बई आरक्षकदलस्य सविशेषविभागः आगामी सप्ताहे आवेदनपत्रं समर्पयिष्यति। प्रस्तुतावेदनस्य आधारे  तं विरुद्ध्य व्यवहारसंबन्धः निर्णयः भविष्यति।
    बांग्लादेशस्य धाक्कायां भीकराक्रमणविषये गृहीतेष्वेकः साक्किर् नायिक्कस्य प्रभाषणेनैव  स्वयम् ऐ एस् प्रति आकृष्ट इति उक्तमासीत्। तदनुसृत्य साक्किर् नायिकं तथा इस्लामिक् रिसर्च् फौण्टेषन् इति संस्थां च विरुघ्य अन्वेषणाय मुख्यमन्त्री देवेन्द्र फड्नविसः आदेशं दत्तवान्।
   किन्तु केरलानाम् आरक्षकसंघस्य साहाय्येन महाराष्ट्र भीकरविरुद्धसंघः साक्किरस्य द्वौ अनुयायिनौ नविमुम्बईतः कल्याण् तः च गृहीतौ। एताभ्यां लभ्यमानानां प्रमाणानाम् आधारे एव आवेदनपत्रं सज्जीकुर्यादिति वरिष्ठेन आरक्षकोद्योगस्थेन व्यक्तीकृतम्।