OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 15, 2016

संस्कृतदिने अध्यापकानां स्पर्धा
अनन्तपुरी >संस्कृत-दिनाचरणस्य अङ्गतया केरळराज्यस्य शैक्षिक विभागेन  अध्यापकानां कृते चत्वारः स्पर्धा : आयोजिता:। 1कथा रचनायां विषयः प्रत्यागमनम् । २  कवितारचनायां विषय: निरालंबा । 3 समस्या पूरण विषयः पिबाम संस्कारसुधारसं सदा । 4 उपन्यासरचनायां विषय : शिक्षाक्षेत्रे नव माध्यमानां प्रसरः ।  स्पर्धासु ये भागं स्वीकर्तु मिच्छन्ति ते  २३ तमे दिनांके सायं पञ्चवादनात्  पूर्वं रचनाः तिरूवनन्तपुर्यं  DPI कार्यालये पाप्तव्याः॥

संस्कृतसप्ताहाचरणसम्बन्धाः कार्यक्रमाः जनं टीवी मध्ये भविष्यति
सायङ्काले 5.15 तः  5.30/5.45 पर्यन्तम्।
*15.08.2016 - एकपात्राभिनय:  *16.08.2016 - काव्यालापनम्   *17.08.2016 - संवाद:       *18.08.2016 - ह्रस्वचलच्चित्रम्  - अन्नदाता  *19.08.2016 - बालनिकुञ्जम्  *20.08.2016 - डा. पी नन्दकुमारमहोदयेन सह अभिमुखम्  *21.08.2016 - सांस्कृतिककार्यक्रमः।   प्रतिदिनं 5 वादनतः 5.15 वादनपर्यन्तं संस्कृतवार्ता (वार्तासंस्कृतम्) च ।