OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 27, 2016


 राज्यस्तरीयसंस्कृतदिनाचरणं कण्णूरे सवैभवं प्राचलत्

कण्णूर्> आगस्ट् मासस्य 27 त्यां जिल्ला शिक्षाधिकारिणः कार्यालयात् प्रस्थितया घोषयात्रया एव सम्मेलनस्य आरम्भः जातः । नगरसभाविद्यालयस्य जूबिलीप्रकोष्ठे आयोजितस्य सम्मेलनस्य उद्घाटनं श्री रामचन्द्रन् कटन्नप्पल्लि( बहुः   नौकामुख, पुरावस्तुविभागमन्त्री) महाशयः निरूढवान् । जिल्ला पञ्चायत्त्  अध्यक्षः श्री के वी सुमेशः अध्यक्षपदमलड़्कृतवान् । सम्मेलनस्य आमुखभाषणं   सर्वकारीयविद्याभ्यासविभागस्य अध्यक्षः  श्री के वी मोहनकुमारः(ऐ  ए एस्)  अकरोत् । चेन्नै संस्कृतभारत्याः  कार्यदर्शी  श्री श्रीरामः  संस्कृतदिनसन्देशं व्याहृतवान् । पण्डितादरणे  श्री टी के कृष्णन् नम्ब्यार् महोदयः(विरमितः अध्यापकः भारतीयसंस्कृतमहाविद्यालयः पिलात्तरा) , डा वि गोविन्दन् नम्पूतिरिः (विरमितः  शिक्षकाधीशः(प्रोफसर्) कृष्णमेनोन् स्मारकवनिताकलालयः), डा पी मनोहरः (एमेरिटस् प्रोफसर् गवः ब्रण्णन् कलालयः तलश्शेरी), श्री पी विजयः (अध्यक्षः स्कूल् ओफ् इन्ड्यन् आर्किटेक्चर् माहि)  एते आदृताः। संस्कृताध्यापकानां रचनामत्सरेषु सम्मानार्हाणां पुरस्कारदानं श्री आर् एस् षिबु महाशयेन ( उपाध्यक्षः सार्वजनिकविद्याभ्यासकेन्द्र्म्) निरूढम् । श्री सी पी पद्मराजः श्री यु करुणाकरः श्री बालचन्द्रन् मठत्तिल् श्रीमती एम् पी वनजा  श्री के एम् कृष्णदासः डा पी पी पुरुषोत्तमः, श्री के वी सुरेन्द्रः, श्रीमती विमा तेक्कुम्बात्त् , श्री सी पी प्रसूनः, श्री के बालचन्द्रः,  श्री सुरेषकुमारः, श्री टी के सन्तोषकुमारः, श्री वी जे पी नारायणः च भाषणं कृतवन्तः। संस्कृतसड़्गीतशिल्पं कार्यक्रमस्य माधुर्यं अवर्धयत्।।