OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 10, 2016

पाकिस्तान चिकित्सालये आत्मघाति आक्रमणं - सप्तति मरणानि।
कराची>पाकिस्ताने  क्व‍ट्टा प्रविश्यायां सर्वकारचिकित्सालये आत्मघातिनः आक्रमणम्। सप्तत्यधिकं जनाः हताः,पञ्चाशदधिकैकशतं जनाः आहताश्च। व्रणितेषु उपविंशतीनाम् अवस्था गुरुतरा वर्तते। आक्रमणस्य उत्तरदायित्वं पाक् तालिबानस्य विभागेन जमा अत् उर् अह्रार् नामकेन स्वीकृतम्।

केन्द्रसेवानिवृत्तानाम् अत्यल्पं विश्रान्तिवेतनम् नवसहस्रम्।
नवदिल्लि> केन्द्रसेवामण्डतात् निवृत्तानां न्यूनातिन्यूना विश्रान्तिवेतनसंख्या नवसहस्रं रूप्यकाणि भविष्यन्ति। सप्तमवेतनसमित्याः निर्देशमनुसृत्य २०१६ जनुवरि प्रथमदिनाङ्कादारभ्य अस्य प्राबल्यमस्ति।
   
 इरों शर्मिला - ऐतिहासिकसमरस्य परिसमाप्तिः
इम्फाल्>मणिपुरस्य सामाजिककार्यकर्तृ इरोम शर्मिला विगतषोडषवर्षेभ्यः प्रवर्तमानं अनशनं मंगलवासरे त्यक्तवती .
मणिपुरस्य राजधान्यां इंफ़ालनगर्यां वार्ताहरान् सम्मुखीकुर्वती इरोमवर्यया प्रोक्तवती यत् सा कापि देवी नास्ति अपितु सापि सामान्या एव। मणिपुरे  आफ़्सपा इति  सशस्त्रबलविशेषाधिकाराधिनियममं विरुद्ध्य सा  अनशनम् आचरति स्म।
तस्याः निराहारान्दोलनं ५७५७ दिनानि अतीतानि आसन्। स्वकीयानशनसमरस्य परिसमाप्तिं कृत्वा अनन्तरं माध्यमप्रवर्तकान् अभिमुखीकृत्य आगामिनि संवत्सरे प्रचाल्यमाने विधानसभानिर्वाचने स्वतन्त्राभ्यर्थिरूपेण स्पर्धिष्यतेति तया उक्तम्। मणिप्पूरराज्यस्य मुख्यमन्त्रणी भवितुमच्छतीत्यपि निगदितवती सा अधिकारप्राप्तिः भवेत्तर्हि अफ्स्पां निराकरिष्यतीत्यपि स्पष्टीकृतवती।

 वयं काश्मीरस्य विकासं वाञ्च्छामः
 मंगलवासरे  स्वतंत्रतासेनानिनः चंद्रशेखर आज़ादस्य जन्मभूमौ मध्यप्रदेशस्य अलीराजपुरजनपदस्य भाबराग्रामे '70 साल आजा़दी , याद करो क़ुर्बानी' इत्याख्यः कार्यक्रमः प्रारब्धः, जनसभायां प्रघानमन्त्री नरेन्द्रमोदी  स्वीयसम्बोधने काश्मीरस्य विशेषोल्लेखं कृतवान् सममेवोक्तवान् यत् काश्मीरः शान्तिं वाञ्छति।
जीविकायां कश्मीरवासिनः यदिच्छन्ति केंद्रप्रशासनं तेषां साहाय्यं करिष्यति। वयं काश्मीरस्य विकासं वाञ्च्छामः |
जम्मूकश्मीर प्रशासनं अथ केंद्रप्रशासनं  विकासद्वारा सर्वविधसमस्यासमाधानम् अन्विषन्ति| अस्माभिः कश्मीरस्य स्थितिनिभालनाय सुविचार्य प्रयत्नो विधेयः इत्यपि तेनोक्तम् |